पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गीणी ४२


त्र्यहोनांश्चतुरो भासान्भुक्तराज्यं चवन्ध तम्‌ ।
सितस्य सोष्ब् राधस्य अितयेहनि ॥ ४८० ॥
तेन सिंहसने क्रान्ते भास्वतेव नमस्तले ।
क्षणादेवाखिलो लोक: क्षोभमब्धिरिवात्यजत्‌ ॥ ४८१ ॥
विकाशस्त्र: सन्द्रोहावेक्षणक्ष्योभत: सदा ।
व्याधलटोके व्यात्तवक्रो सगराज इवाभवत्‌ ॥ ४८२ ॥
भ्राठृदधद्ां कुखच्छेदमन्विष्यान्विष्य ऊुवेता ।
न तेन नीतिनिष्ठेन दिदावोप्यवशोषिताः ॥ ४८३ ॥
जनस्य वीक्ष्य दौजैन्यमधृष्टाकारतां वहन्‌ ।
स कार्यापेक्चयाप्यासीन्न काप्यादितमार्दैवः ॥ ४८४ ॥
वस्तुतस्त्वादरहदयः कूर दमयितुं जनम्‌ 1
अचास्तवं वद्धीमत्वाद्धित्तिव्याख इवादधे ॥ ४८५ ॥
काटवित्समयल्यागी भ्रगव्भः प्रतिभानवान्‌ ।
इङ्गितक्ो दीधैदष्टिः स एवान्यो न कोप्यभूत्‌ ॥ ४८६ ॥
अधिकः कोपि कोप्यूनः कोपि तस्य समो गुणः ।
दोषोथ वा पूर्वजस्य स्वभावेक्येप्यदद्यत ॥ ४८७ ॥
अन्वकारिः समानेपि कोपे तत्पूर्वैजन्मनः ।
कोपेन विषमालर्क तदीयेन तु सारघम्‌ ॥ ४८८ ॥
न वभूव स वेषादो सासूयोजुचितं पुनः ।
स्थितिभेदभयात्सेहे नोत्सेकमञुजीविनाम्‌ ॥ ४८९ ॥
नैच्छत्स उन्द्युद्धादिसंधानैमानिनां वधम्‌ ।
तस्िन्धरमाद्‌ान्निव्यूढे त्वदीयत छृपाङुलः ॥ ४९० ॥
वाक्पारुष्यं उछपस्यासीदायस्यातङ्कदुःसहम्‌ ।
तस्य तु प्रणयपरायं दिसाद्यावाधवजितम्‌ ॥ ४९१ ॥



१ तद्धीमत्वं इत्युचितम्‌