पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमस्तरङग:

           
दरदानयने काष्ठवाटसंकटविक्रमे ।
यस्तस्य सदृशो योधः प्रतिबिम्ब इवाभवत्‌ ॥ ४६८ ॥
स केशवश्च मठाधीश:स्तमनुसस्त्रतु:॥
शैनेयमाखुती पार्थमिव प्राथितसैन्धवम्‌ ॥ ४६९ ॥
निर्गत्य मण्डपाल्लग्रप्रहारैस्तै:कथंचन|
विव्रुते प्राङ्गनद्धारे धीरो राजाविशत्स्वयम्‌ ॥ ४७० ॥
निर्विभागे वर्तमाने संगरे सैन्ययोर्द्व्यो: । `
प्राङ्गने प्रमयं प्रापुभूयांसस्तत्र शस्त्रिण: ॥ ४७१ ॥
सचिवः सहराजस्य पतंगग्रामजो द्विज: ।
आजौ प्रापाब्जको नाम स्वःस्त्रीसंभोगभागिताम्‌ ॥ ४७२ ॥
कायस्थेनापि रुद्रेण लब्ध्वा गञ्जाधिकारताम्‌ ।
स्वामिप्रसादः साफल्यं निन्ये त्यक्त्वा तनुं रणे ॥ ४७३ ॥
सायं वनस्पतिलीनै:खगैर्वाचालितो यथा ।
ग्राण्वि प्रविष्टे प्रोडीननि:शव्दविहगोर्भत् ॥ ४७४ ॥
आयोधनोर्वी वाचाला चक्रे चित्रार्पितेव सा|
तथा सुस्सलभूपेन तुरंगस्थेन तर्जिता ॥ ४७५ ॥
अनारूढेङ्गनान्तःस्थे तस्मिन्सिहासने ध्वनिः ।
सुस्सलोजयतीत्येवं ढकावाद्यं च शुश्चुवे ॥ ४७६ ॥
मल्लराजग्रुहेतादङ्ान्यस्याप्युद पद्यत ।
अगातां तत्र वैङ्कव्यं याद्रुक्ससह्रुणलोठ नौ॥ ७७७ ॥
आबद्धकवचावश्वारूढावालि्ंग्य सुस्सल: ।
बालौ युवामिति वद्न्धूर्तोत्याजयदायुधम्‌ ॥ ४७८ ॥
आदिश्य मण्डपेन्यस्मिन्वद्धयोश्च स्थितिं तयोः ।
प्राप्तराज्यस्ततो राजा विवेशास्थानमण्डपम्‌ ।॥ ४७९ ॥

१ भवेत्‌ इत्युचितम्‌ 1