पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

सोथ भूभृत्सजपाले दूरं क्रान्तरिपौ गते ।
आजगामान्तिकं प्राप्तैः प्रेरितः पौरडामरैः ॥ ४५६ ॥
संधि तव विधास्यामि सार्ध सुस्सलभूभुजा ।
इत्युक्त्वा सहणं प्रायात्तदभ्यर्ण सहेलकः ॥ ४५७ ॥
काङ्क्षाभ्युदयं पौरैश्चातकैरिव वारिदम् ।
अशिश्रियन्त्राजवर्जे सर्व एवोच्चलानुजम् ॥ ४५८ ॥
गर्गस्य गृहिणी छुड्डाभिधानाथ तदन्तिकम् ।
कन्यकाद्वयमादाय परिणेतुमुपाययौ ॥ ४५९ ॥
उपयेमे स्वयं राजा राजलक्ष्म्यभिधां ततः ।
गुणलेखां स्नुषात्वेन स्वीचक्रे तद्यवीयसीम् ॥ ४६० ॥
सहणे सानुजेभ्येत्य सज्जपालेन वेष्टिते ।
राजापि राजसदसः सिंहद्वारं समासदत् ॥ ४६१ ॥
साक्षाद्विरोधिभृत्येन द्वारमेकेन पातितम् ।
अभून्मोघं तमप्राप्य सार्धं वैरिमनोरथैः ॥ ४६२ ॥
ससैन्येर्गलितद्वारराजवेश्मस्थिते रिपौ ।
गर्गास्कन्दविशङ्ख्यासीञ्चकितं सौस्सलं बलम् ॥ ४६३ ॥
गर्गे वितीर्णकन्येपि राजसैन्यमविश्वसत् ।
तस्थौ स्थातव्यमित्येव तृणस्पन्देपि शङ्कितम् ॥ ४६४ ॥
अस्ताभिलाषिणि दिने तादृक्त्रासहते बले ।
स्नेहाददहति क्षमापे दुर्भदौकः स्थितान्रिपून् ॥ ४६५ ॥
प्रविश्य ग्रामनिर्भुग्नकवाटेन तमोरिणा ।
द्वारं विवृत्त्याङ्गनस्थैः सज्जपालोग्रहीद्रणम् ॥ ४६६ ॥
युग्मम् ||
तस्य निश्चित्य पातंगी वृत्तिं भूयस्परिव्रजे |
अनुप्रवेशं विद्धे पदातिर्लक्ककाभिधः ॥ ४६७ ॥