पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

तानग्निकणसूच्यादिप्रवेशैर्जनः ।
अत्यक्तानसुभिर्घोरामवस्थामन्वबीभवत् ॥ ४४४ ॥
भोगसेनाङ्गनां मल्लामनुमेने स यन्नृपः ।
अनुसतु पति छन्नं वसन्तीं साधु तद्व्यधात् ॥ ४४५ ॥
तादृग्दृष्ट्वापि वैक्लव्यं शङ्कितेन तदन्तरे ।
प्रमिम्ये दिहभट्टारो रसदानेन भूभुजा ॥ ४४६ ॥
न राजबीजी नोच्चण्डविक्रमो वा बभूव सः ।
शमितो गूढदण्डेन यत्तथा तेन पापिना ॥ ४४७ ॥
तं या निनिन्दानिष्पन्नपौरुषं तत्स्वसुस्तदा ।
तस्या वहिप्रवेशेन सिद्धं मानवतीव्रतम् ॥ ४४८ ॥
सोल्पोपि राज्यकालोभूदेवमातङ्कदुःसहः ।
दीर्घक्षपादृश्यमानदीर्घदुःस्वप्नसंनिभः ॥ ४४९ ॥
कालवित्सुस्सलो गर्गाद्वद्धसंधिरपि त्रसन् ।
न्ययुङ्काग्रे सजपालं काश्मीरौन्मुख्यभाक्ततः ॥ ४५० ॥
द्वारेण सह दत्तार्थो लक्ककः सहभूभुजा ।
वराहमूलं संप्राप कथंचित्प्रस्थितिं भजन् ॥ ४५१ ॥
गर्गः स्मरन्नवस्कन्दं पश्चादयेत्य नाशयन् ।
वराहमूलेन समं तस्य सैन्यमलुण्ठयत् ॥ ४५२ ॥
विद्रौ स तु तद्योधैर्हतैश्च परिषस्वजे ।
अदिव्यैर्मेदिनी दिव्यैर्देस्त्वप्सरसां गणः ॥ ४५३ ॥
नायके गलिते शुद्धवृत्तैः सद्वंशजैर्मही ।
पतितै रुप्पछुड्डाद्यैर्भूषिता मौक्तिकैरिव ॥ ४५४ ॥
आगच्छता छिन्नभीतिः सजपालेन लक्ककः ।
निराश्रयः संप्रपेदे पार्श्व सुस्सलभूपतेः ॥ ४५५ ॥

३९