पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2३८

राजतरङ्गिणी

निज्ञा दिब्दभल्चरछकषकायास्तुरंगमेः । -
भ्राम्यन्तस्तत्रादश्यन्त गगौवसथवीथिषु ॥ ४२२ ॥
निषिषेध न तान्राजा भ्रत्युतास्कन्ददायिनाम्‌ ।

लोठनं कुण्टशक्तीनां तेषां स्फू व्यसजयत्‌ ॥ ४३३ ॥
तेनापि योधेरम्मस्य रुद्धमार्गेण मन्दिरम्‌ ।

न रुद्धं नापि निर्दग्धुं पारितं दत्तवहिना ॥ ४३४ ॥
धायुष्कः केशवो नाम मटेखो खोटिकामटे ।
अवाधतैव नाराचेस्तद्योधान्धातयन्परम्‌ ॥ ४३५ ॥
भकारोन समं राजरोके विरतां गते ।

सायं साजुचरो गगों हयारूढो विनिर्ययौ ॥ ४३६ ॥
समरेरप्रतिहतो निनाय रुदरं बजन्‌ । `
बद्धोजसुदमस्वस्थमासीनं ्ियुरेश्वरे ॥ ४३७ ॥
तापसेन किमेतेनेत्युक्त्वान्येदयुभमोच तम्‌ ।

तं खुस्सरेपि - विधुरे पति नोदपारयत्‌ ॥ ७३८ ॥
क्षणे क्षणे भवदेशस्ततः भ्रति सर्वतः ।
गगीगमनसंजस्तपोरार्गछितमन्दिरः ॥ ४३९. ॥
अथातंस्य मदीभवर्गगंसंधानमिच्छतः ।

महत्तमः सहेलोभूष्छदरे दृत्यमाचरन्‌ ॥ ७४० ॥
तेनाङ्गीकारितो ग्मः कर्थचित्कन्यका्षणम्‌ ।

भरव्यास्तु तेन संबन्धं नेच्छन्भूतस्य भूपतेः ॥ ४४१ ॥
ततः खुस्सख्देवेन सह संधि निबद्धवान्‌ ।
पश्चात्संप्राथ्यमानोपि संबन्धं न व्यधत्त सः ॥ ४४२ ॥
मण्डले विशरारत्वमेवं याते रूंपोत्रवीत्‌ ।

खड हं सरथं नोनरथं चासादितांश्चरेः ॥ ४४३ ॥


१ वरपोवधीत्‌ इति स्यात्‌ ।