पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

यामद्य सहणोन्येचुर्भेजे तां लोठनः स्त्रियम् ।
साधारण्यं गतो राज्यभोग इत्यभवत्तयोः ॥ ४२० ॥
३७
पुरुषान्तरविज्ञानविहीनस्य प्रमाद्यतः ।
सर्वोपि तस्य तत्रज्ञैर्व्यवहारो व्यहस्यत ॥ ४२१ ॥
श्वशुरो लोठनस्योजसूहस्तेन व्यधीयत ।
द्वारे तापसगोष्ठीषु योग्यो विक्रमनिष्टुरे ॥ ४२२ ॥
यः सुस्सलभयोच्छेदमङ्गीकुर्वैस्तदागमे ।
स्वमन्त्रलक्षजापेन सिद्धिं मत्रक्षणेभ्यधात् ॥ ४२३ ॥
जिह्यो गर्गाज्ञया राजा तदप्रियमपातयत् ।
॥ ४२५ ॥
बद्धाश्मानं वितस्तायां बिम्बं नीलाश्वडामरम् ॥ ४२४ ॥
राजानुग्राहको गर्गस्तांस्तान्व्यापादयत्रिपून् ।
हालाहाण्डामरान्भूरीन्दत्तभोज्यानघातयत्
राश्यकिंचित्करे गर्गायत्तजीवितमृत्यवः ।
बहिश्चाभ्यन्तरे चासन्नल्पे वा पृथवोपि वा ॥ ४२६ ॥
कदाचिल्लहराद्गर्गे प्रविष्टेथ नृपान्तिकम् ।
घुक्षोभ नगरे लोकः सर्व एव भयाकुलः ॥ ४२७ ॥
तदा शुदचरद्वार्ता शूलान्यारोप्य नौषु यत् ।
क्रुध्यन्गर्गोयमायातो हन्तुं सर्वान्नृपाश्रितान् ॥ ४२८ ॥
गर्भिणीगर्भपातिन्या तादृश्या भयवार्तया ।
द्वित्राण्यहान्यन्वभावि जनैर्वर इवाखिलैः ॥ ४२९ ॥
ततस्तिलकसिंहाद्यैरुद्रेकाागदीयत ।
अनवेक्ष्य नृपादेशमास्कन्दो गर्गमन्दिरे ॥ ४३० ॥
देशश्चात्युल्वणः कृत्स्नो धावति स्म धृतायुधः ।
प्रत्यग्रहीत्तानखिलान्गर्गचन्द्रस्त्वविह्वलः ॥ ४३१ ॥
१ श्रियम् इत्युचितम् ।

!