पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

सजपालादयो द्वित्राः शेकुस्तमनुवर्तितुम् ।
पृष्ठलग्ना निरुन्धन्तः स्थाने स्थाने विरोधिनः ॥ ४०८ ॥
वीरानकाभिधं वीरः स खशानां निवेशनम् ।
त्रिंशद्विशैः समं भृत्यैः प्रविष्टस्तत्यजेरिभिः ॥ ४०९ ॥
निरम्बरैर्निराहारैस्तिष्ठन्कतिपयैः समम् ।
स तत्र चित्रमाक्रम्य निर्भयोदण्डयत्वशान् ॥ ४१० ॥
क्रमेण च हिमापातदुर्लङ्ख्याध्वनि संकटे ।
अविपन्नो भाग्ययोगात्प्रययौ लोहरं पुनः ॥ ४११ ॥
पदे पदे प्राप्तमृत्युरायुःशेषेण रक्षितः ।
तथाप्यासीत्स कश्मीरप्राप्तिमेव विचिन्तयन् ॥ ४१२ ॥
वराकं द्वारसेत्वग्राद्र्गो हितहितं क्रुधा ।
विरुद्धधीर्वितस्तायां बद्धपाण्यमिक्षिपत् ॥ ४१३ ॥
तस्मिन्प्रक्षिप्यमाणेप्सु क्षेमाख्यः स्वं क्षिपन्पुरः |
दासोस्योञ्चैः पदारोहमधःपातेपि लब्धवान् ॥ ४१४ ॥
राज्यप्रदः क्षतारिश्च गर्गः प्राप्तोन्तिकं ततः ।
प्राप सहणराजस्य सविशेषमधीशताम् ॥ ४१५ ॥
स भूभृन्मत्रिविक्रान्तिहीनो राज्यमवाप्तवान् ।
चक्रभ्रममिवापश्यत्सर्वतो भ्रान्तमानसः ॥ ४१६ ॥
न मत्रो न च विक्रान्तिर्न कौटिल्यं न चार्जवम् ।
न दातृता न लुब्धत्वं तस्योद्रितं किमप्यभूत् ॥ ४१७ ॥
तद्राज्ये राजधान्यन्तर्मध्याहेपि मलिम्लुचः ।
लोकं मुमुषुरन्याध्वसंचारस्य कथैव का ॥ ४१८ ॥
पङ्गुरप्यङ्गनाकालं क्रान्त्या यत्रात्यवाहयत् ।
पुमानप्यभवत्तत्र सांध्वसाध्वस्तधीरसौ ॥ ४१९ ॥
१ साध्वसध्वस्तधीः इत्युचितम् ।

1