पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

यस्य भ्रातृहः पार्श्वे स त्वमाश्रीयसे कथम् ।
गर्गोपि तमुपालेभे दूतैरित्यादि संदिशन् ॥ ३९६ ॥
स तु मार्गात्पलाय्यायं तमसीति विलम्बकृत् ।
दत्तास्कन्दः क्षपापाये तं सानुगमघातयत् ॥ ३९७ ॥
पतन्त्रणं कर्णभूतिवरवृत्त्या व्यरोचत ।
तस्य द्वैमातुरो भ्राता तेजःसेनोप्यनूनया ॥ ३९८ ।।
तेजः सेनस्तु शूलाग्रे नृपादेशात्र्यवेश्यत ।
मरिचो लवराजस्य तनूजोश्वपतेरपि ॥ ३९९ ॥
अवष्टम्भेन भूपोभून्निग्रहानुग्रहक्षमः ।
नयेनासितुमप्यास्था तावदासीन्न तंदूलम् ॥ ४०० ॥
पुरोगोपि कृतः पञ्चाद्योतीतेहि महीभुजा ।
स सज्जपालस्तत्पार्श्वमथादाय ययौ हयान् ॥ ४०१ ॥
तेष्वायातेष्ववष्टम्भं यातं किंचिच तद्बलम् ।
प्राप्तश्च गर्गसेनानीः सूयाश्वोनल्पसैनिकः ॥ ४०२ ॥
दुध्रुक्षून्वीक्ष्य तानातैर्नृपोश्चमधिरोपितः ।
उत्सेकशठधीवर्म कृच्छ्राञ्च परिधापितः ॥ ४०३ ॥
गगनं शलभच्छन्नमिव कुर्वन्नयात्तत् ।
शरासारो रिपुबलात्सर्वतोच्छिन्नसंततिः ॥ ४०४ ॥
ओंकारं शरशूत्कारैः कृत्वा द्रोहस्य दुःसहाः ।
प्राहरन्राजकटके सर्वान्सर्वायुधैर्द्विषः ॥ ४०५ ॥
हतविक्षतविध्वस्तसैन्यः साहसिको नृपः ।
वेगादपससारैको मध्यान्निर्गत्य वैरिणाम् ॥ ४०६ ॥
गर्जत्सिन्धुरथाश्रान्तनत्युन्नतिरलङ्घयत ।
सवाजिना तेन सेतुदुर्लङ्यः पत्रिणामपि ॥ ४०७ ॥
१ तद्बले इति स्यात् । २ आययौ इत्युचितम् ।

३५