पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4.1

राजतरङ्गिणी


अन्योथ गर्गदूतस्तं पथि संघटितोभ्यधात्‌ । कृत्स्त्रमावेद्य वृत्तान्तं नागन्तव्यमिति ध्रुवम् ॥ ३८४ ॥ क्षिप्रं हतेषु द्रोहेषु त्वय्यसंनिहितेनुजः । कृतस्तु सह्लणो राजा कृत्यमागमनेन किम्‌ ॥ २३८५ ॥ श्रुत्वेति गर्गसंदेशं कोपादसहनो नृपः । अप्रयाणौषिणो भृत्यान्विहस्यैवं वचोब्रवीत् ॥ ३८६ ॥ नास्माकं पैतृकं राज्यं यदि रिक्थहरोनुजः । मज्यायसा मया चैतद्भुजाभ्यार्मार्जितं पुनः ॥ ३८७ ॥ राज्यं स्वीकुर्वतोरन्यो न दाताभूत्तदावयोः । येनाहृतमिदं पूर्वं स क्रमः क गतोधुना ॥ ३८८ ॥ इत्युक्त्वाविरतैरेव वहन्नासीत्प्रयाणकैः । दूतांश्च पार्श्वे गर्गस्य स्वीकृत्यै प्राहिणोद्धहून्‌ ॥ ३८९ ॥ स काष्ठवाटं संप्राप सह्लणस्य हितैषिणा । निर्गल्य गर्गचन्द्रेण चक्रे इुष्कपुरे पदम्‌ ॥ ३९० ॥ ड्त्तायां विभाव्य दृतेः छृतगतागतैः । तस्याङ्गीकृतसामापि गर्गो द्रोग्धा व्यधीयत ॥ ३९१ ॥ का्यैमध्यगतो राजा तथापि प्राहिणोत्तदा ।

धायं भ्रातरं ग्गाभ्य्णं दितदिताभिधम्‌ ॥ २९२ ॥ भमोगसेनः क्षणे तस्मिन्नाययौ दैवमोहितः । खाद्राकान्विल्ववनजान्मध्येकृत्य रखपान्तिकम्‌ ॥ ३९३ ॥ सोभ्यणं कर्णभूत्याख्यमश्वारोदं महीपतेः ।

चिरज्य गर्गं जेष्यामीत्युक्त्वाभूल्ोभनो्यतः ॥ ३९४ ॥ कारापेश्षामपि त्यक्त्वा इन्त घ्रावृदुदं स तम्‌ ।

योग्यं प्रसङ्गमन्विष्यञ्जज्ञे लोकैरसज्रनः ॥ २३९५ ॥