पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 राजतरङ्गिणी

महासरिद्वितस्ताम्भःसंभेदद्वीपभूतले ।
अह्नाय वह्निसंस्कारं ते भीतास्तस्य चक्रिरे ॥ ३३९ ॥
न हतो नापि निर्दग्धः स केनापि व्यलोक्यत ।
उड्डीयेव गतस्त्वाशु नेत्रनिर्विषयोभवत् ॥ ३४० ॥
व्यतीतेन स वर्षेकचत्वारिंशतमायुषा ।
सप्ताशीत्यब्दपौषस्य शुक्लषष्ठ्यां व्ययुज्यत ॥ ३४१ ॥
चक्रेथ सासिकवचो रड्डः शोणितमण्डितः ।
श्मशानाश्मनि वेताल इव सिंहासने पदम् ॥ ३४२ ॥
.....…....…. ।
"बद्धमूलानामाद्यानां तन्न दिद्युते ॥ ३४३ ॥
तस्यावरोहतः सिंहासनाद्योद्धुं पुरो युधि ।
विक्रामन्तो बन्धुभृत्या युद्धभूमिमभूषयन् ॥ ३४४ ॥
तत्रिणौ बट्टपट्टाख्यौ युवा तद्द्वान्धवौ चिरम् ।
योधाश्च कट्टसूर्याद्याः सिंहद्वारेपतन्हताः ॥ ३४५ ॥
रणरङ्गनटो नृत्यनिय राजगृहाङ्गने ।
सखङ्गखेटको रड्डुः खण्डयन्नहितान्बभौ ॥ ३४६ ॥
दिशन्विजयसंदेह महितानां क्षणे क्षणे ।
प्रहारैः सुबहून्भित्त्वा स चिरेणापतद्रणे ॥ ३४७ ॥
राजद्रोहोचितं तस्य निहतस्यापि निग्रहम् ।
वैशसत्यक्तमर्यादो गर्गः कोपादकारयत् ॥ ३४८ ॥
दिद्दामठान्तिके व्यड्डः पौरैर्भस्माश्मवर्षिभिः ।
अवस्करप्रणालान्तर्मग्नवको न्यपात्यत ॥ ३४९ ॥
ते गुल्फदामभिः कृष्टाः स्थाने स्थाने प्रभुद्रुहः ।
तत्क्षणं लोकथूत्कारपूजां कृत्योचितां दधुः ॥ ३५० ॥

.…...........….....