पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

कृतं पदापहरणं यस्य सोहमिति ब्रुवन् ।
छित्त्वाङ्गुलीश्चकर्षापि रत्नाङ्कामूर्मिकावलीम् ॥ ३२९ ॥
एकपादस्थितोपानत्त्रस्तमाल्यैः शिरोरुहैः ।
छन्नवक्र: स दहशे सुप्तो दीर्घभुजः क्षितौ ॥ ३३० ॥
पर्याप्तयास्य पर्यन्ते वीरवृत्त्या महौजसः ।
२९
निर्दोषतामीषद्गान्निस्त्रिंशत्वं जनान्प्रति ॥ ३३१ ॥
सेवकः शूरो नाम पूत्कुर्वन्द्रोहमुच्चकैः ।
निर्गत्य भोगसेनेन बहिः क्रोधान्निपातितः ॥ ३३२ ॥
प्रस्थितो दयितावासं स दिङ्योहवशादिव ।
पन्थानं पृथिवीनाथः काल्या जग्राह वेश्मानेन ।। ३३३ ।।
राज्योद्याने नृपतिमधुपा भोगकिंजल्कलोला-
श्वेतो नानावसनकुसुमश्रेणिभिः प्रीणयन्तः ।
हा धिग्दैवानिलतरलया पात्यमाना नियत्या
वल्ल्येवैते किमपि सहसा दृष्टनष्टा भवन्ति ॥ ३३४ ॥
तिर्यग्भ्यस्त्रिजगजयी परिभवं लङ्केश्वरो लब्धवा-
न्प्रापाशेषनृपोत्तमः कुरुपतिः पादाहतिं मूर्धनि ।
इत्यन्ते बहुमानहृत्परिभवः सर्वस्य सामान्यव-
तत्को नाम भवेन्महानहमिति ध्यायन्धृताहंक्रियः ॥३३५॥
परासुमहितैस्त्यक्तं तमनाथमिव प्रभुम् ।
ननं हुताशसात्कर्तुं स्वच्छत्रग्राहिणोनयन् ॥ ३३६ ॥
भुजौ कण्ठे गृहीत्वैकः कराभ्यां चरणौ परः ।
तं भुग्नश्रीवमालोलकुन्तलं रुधिरोक्षितम् ॥ ३३७ ॥
सशूत्कारवणं नग्नमनाथमिव पार्थिवम् ।
राजधान्या विनिष्कृष्टं न्यधत्तां पितृकानने ॥ ३३८ ॥

युग्मम् ॥