पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्किणी

अन्यं च शखिर्णं कंचित्सवमौणमपातयत्‌ ।

विवेष्टमानो यः पणेरचिरेण व्ययुज्यत । ॥ ३१७ ॥
ऊन्धान्तरे प्रवासाय तस्मिन्धावति मण्डपः ।
रक्षिभिभूमिपारोयमित्यवुद्ा कवाटितः ॥ ३१९८ ॥
द्वारमन्यत्यसर्पन्स क भरयासीति जल्पता ।

छुडेन रुद्धमार्गेण खज्गपातेरहन्यत ॥ ३१९ ॥

भोगसेनं वतोपश्चयद्धारस्यान्ते समुत्थितम्‌ ।
दारुतूकिकया भित्तिमाछिखन्तं पराड्छुखम्‌ ॥ ३२० ॥
भोगसेनेश्षसे कश्सादसुं त्वमिति वादिनम्‌ ।

सोव्यक्तं किमपि हीतः भ्रधावन्तं जगाद तम्‌ ॥ २२१ ॥
रय्यावल्ाभिधो दीपधरस्तिष्ठन्निरायुधः ।
अयोदीपिकयारब्धयुद्धस्तेर्विक्षतोपतत्‌ ॥ ३२२ ॥
चाम्पेयः सोमपालाख्यराजयुज्रः क्षताहितः।

प्रहारैः भ्रासषवेङ्कव्यो न गद्याचारतामगात्‌ ॥ ३२३ ॥
पोजः श्रीद्युरपारस्य राजकापत्यमज्कः 1

विदद्रौ श्वेव संछाद्य शी पुच्छच्छरोपमाम्‌ ॥ ३२४ ॥
ततः प्रधावन्त्रीवमारुरुषुः क्षितीश्वरः !
निरूत्तजायुञण्डाटेराछिलिङ्ग वसुंधराम्‌ ॥ ३२५ ॥
तत्पृष्टे स्वं क्षिषन्देदं भारेजंजयीङृतः ।

शुङ्गारनामा कायस्थो निर्द्रोदो वारितोरिभिः ॥ ३२६ ॥
पुनरुत्थातुकामस्य सवै शखावलीर्दिंषः ।

न्यपातयंस्तस्य काल्या नीखाज्ञवरणसरजम्‌ ॥ ३२७ ॥
तिष्ठेत्कदाचिद्धूर्तोयमविपन्नो विपन्नवत्‌ ।

कंधरामधमः सडस्तस्येति स्वयमच्छिनत्‌ ॥ २३२८ ॥