पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रदे

राजतरङ्गिणी

भोगसेनोपि भूपेन काटे तस्िन्समन्युना ।

निवारितो दारकार्यात्सवेरः समपद्यत ॥ २९३ ॥
विक्रान्तः स हि कार्यस्थो निजिताखिलडामरः 1
खुस्सटक्ष्मापति जतु भतस्थे खोहरं पुरा ॥ २९४ ॥
वात्सल्यमिश्रं वैरेण वारितोथ महीभुजा ।
तत्परीवादमकरोच्युक्रोधावेत्य तच्च सः ॥ २९५ ॥
प्रावेशयत्रडछुडमुखान्स समयान्तरम्‌ ।

तमादि खुद्द वीरं तदा राज्ञा विमानितम्‌ ॥ २९६ ॥
विमानिता विशालेच्छाः संहता इहतच्त्तयः 1

न ते बहिष्ृतास्तेन यमराषटरं जिगीषता ॥ २९७ ॥
तान्भोगसेनविन्यस्तसद्धावान्कुरिलादायः ।

सङो निनिन्द वीरत्वात्तं जानन्सरखान्तरम्‌ ॥ २९८ ॥
ऊचे चायचेव हित्वापि पाणान्व्यापाद्यतां सपः ।
मोगसेनोन्यथा भेदं ऊुयीदगह नाशयः ॥ २९९ ॥
अन्यथाभून्न सड्कोक्तं भोगसेनो यदज्रवीत्‌ ।
किचिद्रदहोसि वक्तेति शपति भेदखाखखः ॥ ३०० ॥
सतु किं वक्षि न द्वारं तव दद्यामिति श्ुवन्‌ ।
दुश्चश्चुपक्षपणयं निन्ये तमवमानयन्‌ ॥ ३०२ ॥
प्रबोधाधायिनो डटि नियतिप्रणयीभवन्‌ ।
तपात्ययाहनिद्रातं इव जन्तुगतस्यतिः ॥ ३०२ ॥
तत्रिणो यामिका भूत्वा स्वस्िन्वारे ततोविशन्‌ ।

ते राजधानीं संनद्धः स्वसेन्येः सह संहताः ॥ ३०३ ॥
यामिन्यां यं वयं हन्मस्तं दतेत्यसिधाय च ।
रावेदायन््यस्तचिहांश्चण्डालान्मण्डपान्तरम्‌ ॥ ३०४ ॥