पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अशछमस्तरद्ः । २९५

बहुभिर्बहुधा भिन्नर्बहुकाटं विचिन्तितः ।

न मेदमगमन्मन्नः स चिरं लोकदुष्कृतैः ॥ २८१ ॥
तवैतां कुरुते शाश्वन्नुपो मर्मस्पृशं कथाम्‌ ।

इति धयेकमुक्त्वा ते विरागं पार्थिवेभजन्‌ ॥ २८२ ॥
तैरुरःपाश्वपृष्ठादि गूदेवमभिरायसेः ।

प्रच्छाद्य पाधिवोजखमयुससरे जिघांसुभिः ॥ २८३ ॥
अखहो विरद सोद यां भसादयितुं न काम्‌ ।

राजापि संदधे चेष्टां पाक्ाङृतभुजंगवत्‌ ॥ २८४ ॥
स्वभाववैपरीस्येन नादशचिहेन स स्थिराम्‌ ।

जयमव्या सहाप्रीति तदादाद्वत्सरद्धयम्‌ ॥ २८५ ॥
रक्षां भिक्षाचरस्याइ्भिमित्तं तज केचन ।

केचित्तु विदुत्सदशौ प्रेम्णां तरखुढृत्तिताम्‌ ॥ २८६ ॥
अथ वतैभूभतैरात्मजा विजखाभिधा ।
कृतपाणिग्रहास्यागाद्धाहभ्यं वसुधाभुजः ॥ २८७ ॥
सङ्गामपारे चृपतौ तसिन्नवसरे श्ते ।

तत्सूजुः सोमपारास्यः पिच्यं राज्यं समादधे ॥ २८८ ॥
राज्या्ैमग्रजं बद्धा सोभ्यषिच्यत चाक्रिकैः ।

इति कोपान्नरेन्द्रोभूत्करुष्यत्राजपुरीं भरति ॥ २८९ ॥
छक्ष्मीस्थेर्यप्रतिभुवः पुच्याः पाणिमजिग्रहत्‌ ।

3 १ प ॥ २९० ॥
अ्थिचिन्तामणेस्तस्य श्रीणतो निखिखाः प्रजाः ।
नानाव्ययोर्जितो रेजे पश्चिमः स महोत्सवः ॥ २९१ ॥
याते जामातरि मारकर निखिरुतन्रिणः ।

नि्त्तीः किमपि कुष्यन्दुशुकषुर्त व्यसजंयत्‌ ॥ २९२ ॥