पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
अष्टमस्तरङ्गः

कृत्वा पुरक्षोभशान्तिं शास्त्रौ: स नृपास्पदे
प्रविश्य भ्रातृभिः सार्ध्ं कार्यशेषमचिन्तयत्‌ ॥ २५७ ॥
नृपं कं कुर्म इत्येवं तान्विचिन्तयतोब्रवित् ।
सड्डाभिधोपि कायस्थ:कुटूम्बिकुटिलाशय: ॥ २५८ ॥
यूयमेव सुह्र्द्वन्धुभृत्यबाहुल्यदुर्जया:
राज्यं कुरुत संप्राप्य राष्ट्र्मेवमकण्टकम्
तेनैवमुत्तास्ते पापा जातराज्यस्पृहास्तत:
सिंहासनाधिरोहाय क्षिप्रमासन्समुद्यता:
श्रीयशस्करदेवस्य वंश्या एत इति श्रुति:
तदन्वयेभूत्सर्चेषां रज्यौत्सुक्यप्रदायिनी
अत एवाभजत्क्रोधं तेषं कुसुह्रुदुक्त्तिभि:
सा वासनान्त: संलीना सदाचारानपेक्षिणाम्
कथं न प्रतिभ्गात्वेषा सह्रुस्यापि कुपद्धति:
सखा वासनान्तःसंखीना सदाचारानपेश्चिणाम्‌ ॥ २६२ ॥
कथं न प्रतिभ्नात्वेषा सडस्यापि कुपद्धतिः ।
भारिकस्य कुले जातो लवटस्य हि सोधमः ॥ २६२ ॥
क्षेमदेवाभिधानस्य पुत्रोप्यल्पनियोगिनः ।
क्रूराशयत्वमभजन्महासाहसिकोचितम्‌ ॥ २६४ ॥
चौर्येण स्वर्णभृङ्गारं हृतवान्भूपतेर्गृहात्‌ ।
संभावितोपि गाम्भीर्यान्नाज्ञायि स किलेङ्गितै: ॥ २६५ ॥
सासिधेनुर्निरुष्णीषो विहसन्नखिलान्स्मयात् ।
राजपुत्र इवात्यल्पं स त्रौलोक्यममन्यत ॥ २६६ ॥
तस्य चिन्ता काचिदासीत्सदा दोलायतोङ्कुली: ।
या राज्यहेतुः क्रूरेण फ़लेन समभाव्यत ॥ २६७ ॥
तग्दिरा निजसंकल्पादपि ते राज्यलालसाः ।
नृपं जीचन्तमाकर्ण्य्य ततोभूवन्टतस्पृहाः ॥ २६८ ॥