पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

तमुत्पाठ्योत्पलापीडोस्याजितापीडनन्दनः ।
अवन्तिवर्मा शूरेण तं निवार्याथ मन्त्रिणा ॥ २५ ॥
नप्तोत्पलस्य विदधे साम्राज्ये सुखवर्मजः ।
२९९
सूनुः शंकरवर्मा स गोपालस्तस्य चात्मजः ॥ २६ ॥
रथ्यागृहीतः प्राभूच्च तद्भ्राता संकटाभिधः ।
सुगन्धाख्या तयोर्माता तं विनाश्याथ भूभुजम् ॥ २७ ॥
शूरवर्मप्रनतारं पहुं तत्रिपदातयः |
चक्रुर्निर्जितवर्माणं ततः पार्थस्ततः क्रमात् ॥ २८ ॥
चक्रवर्मा शूरवर्मा चेति निर्जितवर्मजः ।
चक्रवर्मण्यतीतेथ पापी पार्थात्मजः क्रमात् ॥ २९ ॥
उन्मत्तावन्तिवर्मासीत्तत्पुत्रे शूरवर्मणि ।
राज्याद्भ्रष्ट्रे द्विजैश्चक्रे राज्ये मन्त्री यशस्करः ॥ ३० ॥
प्रपितृव्यात्मजस्तस्य वर्णटस्तनयोनु तम् ।
राज्ये वक्राङ्घ्रिसङ्ग्रामस्तस्थौ निष्पाद्य तं ततः ॥ ३१ ॥
अमात्यः पर्वगुप्ताख्यो राज्यं द्रोहेण लब्धवान् ।
क्षेमगुप्तः सुतोस्यासीदभिमन्यौ तदात्मजे ॥ ३२ ॥
शान्ते मात्रा पाल्यमाने नन्दिगुप्ते च तत्सुते ।
ततस्त्रिभुवने भीमगुप्ते च क्रूरचेष्टया ॥ ३३ ॥
पौत्रे तयैव निहते स्वयं दिद्दाख्यया कृते |
राज्ये संग्रामराजोपि भ्रातृव्योन्ते नृपः कृतः ॥ ३४ ॥
हरिराजानन्तदेवावास्तां तस्यात्मजौ ततः ।
कलशोनन्ततनयः क्रमापौ तदात्मजौ ॥ ३५ ॥
उभावुत्कर्षहर्षाख्यावपि निष्पाट्य भूपतिम् ।
हर्षदेवं तमुद्दामविक्रमोनन्यवंशजः ॥ ३६ ॥