पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

प्रयाते अधिकेप्यर्धसमाषट्कशते कलेः ।
कश्मीरेष्वास्त गोनन्दः पार्थानां सेवया नृपः ॥ १ ॥
सुनुर्दामोदरोस्याथ तस्य पत्नी यशोमती ।
गोनन्दोन्यस्तत्सुतोपि ततोतीत्य महीपतीन् ॥ २ ॥
षञ्चत्रिंशतमज्ञातानुग्रहाभिजनाभिधान् ।
राजाभवल्लवो नाम सूनुस्तस्य कुशस्ततः ॥ ३ ॥
द्वौ खगेन्द्रसुरेन्द्राख्यौ पुत्रपौत्रावमुष्य तु ।
गोधरोधान्यकुलजः सुवर्णाख्यस्तदात्मजः ॥ ४ ॥
तज्जन्मा जनकोप्यासीत्सूनुः शच्याः शचीनरः ।
अथाशोकोभवद्भूभृद्राज्ञोस्य प्रपितृव्यजः ॥ ५ ॥
तज्जौ जलौकाः संदिग्धवंशो दामोदरस्ततः ।
तुल्यं त्रयोथ हुष्काद्यास्तुरुष्काभिजनोद्भवाः ॥ ६ ॥
अभिमन्युस्तृतीयश्च गोनन्दोथ विभीषणः ।
ताविन्द्रजिद्रावणश्च पितापुत्रौ कमान्नुपौ ॥ ७ ॥
अन्यो बिभीषणः सिद्ध उत्पलाख्यश्च तत्सुतः ।
पश्चात्ततो हिरण्याक्षो हिरण्यकुल इत्यभूत् ॥ ८ ॥
राजा वसुकुलस्तस्य सूनुः ख्यातस्त्रिकोटिहा।
॥ ९॥
क्षितिनन्दो बकात्मजो वसुनन्दस्तदात्मजः ।
नरोन्योक्षस्ततो गोपादित्यगोकर्णको क्रमात् ॥ १० ॥
तस्मान्नरेन्द्रादित्योभूत्तत्पुत्रोन्धयुधिष्ठिरः ।
तस्मिन्प्रभ्रंशिते भृत्यैरन्याभिजनसंभवः ॥ ११ ॥
भूपः प्रतापादित्योभूजलौकोपि तदात्मजः ।
तुञ्जीनो निःसुते तज्जो विजयोन्यकुलोद्भवः ॥ १२ ॥

२९७