पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ राजतरङ्गिणी

रड्डां शरणमेत्योच्चैर्मानोत्कट्यो घटोत्कचः ।
भेजे राज्यश्रियं प्राप्य चित्रं राज्यश्रियं पराम् ॥ ३३९९ ॥
कुलकम् ॥
कृतसाहायकोमात्यै राज्ञः सप्रज्जिमङ्गदम् ।
राज्यं प्राभ्रंशयाहं पञ्चवटो नृपम् ॥ ३४०० ॥
अलङ्घयत्तत्प्रभावात्स्फारदानाम्बुनिर्भरात् ।
सरितं खड्गवल्लीं च कृष्णां विद्वेषिगोचराम् ॥ ३४०१ ॥
द्वितीयस्योरशाभर्तुरकीर्तिर्निर्जयासृजत् ।
देवप्रभावाद्योधाग्रमत्युग्रपुरमग्रहीत् ॥ ३४०२ ॥
'शीतोष्णवारणशशिद्योतकल्लोलितास्ततः ।
बहवो वाहिनीनाथाः प्रथामित्थं प्रपेदिरे ॥ ३४०३ ॥
•समाद्वाविंशती राज्यावाप्तेः प्राग्भूभुजो गताः ।
तावत्येवातराजस्य पञ्चविंशतिवत्सरे ॥ ३४०४ ॥
इयदृष्टमनन्यत्र प्रजापुण्यैर्महीभुजः ।
परिपाकमनोशत्वं स्थेयाः कल्पातिगाः समाः ॥ ३४०५ ॥
अम्भोपि प्रवहत्स्वभावमशनै राश्यानमश्मायते
ग्रावोम्भः स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः ।
कालस्यास्खलितप्रभावरभसं भाति प्रभुत्वेद्भुते
कस्यामुत्र विधातृशक्तिवटिते मार्गे निसर्गः स्थिरः॥ ३४०६॥

१ सितोष्ण इत्युचितम् ।