पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

सुबडीभिः प्रतिष्ठाभिर्जीणोद्धारैश्च धीरया ।
तया चित्रं चतुस्या पङ्गुर्दिद्दा विलङ्घिता ॥ ३३८८ ॥
अद्यापि विक्षरत्क्षीरार्णवकान्तिच्छटाच्छलात् ।
यो भातीव सुधासूतिसितश्वेताश्मनिर्गतः ॥ ३३८९ ॥
उपमन्योरुदन्याया दारिद्र्योपद्रवापहः ।
रुद्रो रुद्रेश्वरो नाम्ना श्रीमान्कश्मीरभूषणम् ॥ ३३९० ॥
जगत्सौन्दर्यसारं स सस्वर्णामलसारकः ।
२९५
शान्तावसादप्रासादोद्धारश्च विहितस्तया ॥ ३३९१ ॥
सत्त्वानामिव भृत्यानां कोपौर्वविकृते नृपे ।
उदन्वतीव शरणं सिन्धुह्रैमवतीव सा ॥ ३३९२ ॥
स्थिरप्रसादे भूपाले निग्रहानुग्रहौ क्षणात् ।
भूभुजामपि संवृत्तावविच्छिन्नस्तदिच्छया ॥ ३३९३ ॥
सोमपालात्मजो भूभृद्भूपालः ः प्रापितस्तया ।
मानिन्या मेनिलादेव्या विवाहेन महार्हताम् ॥ ३३९४ ॥
उत्पत्तिभूभिसुलभानुभवो न भूम्ना
कस्याप्यो व्यभिचरत्यनुभावभावः ।
तेजस्तमोविलुठनव्रतमुष्णभानो-
श्छेदं तदुत्थमकरोत्तमसोपि चक्रम् ॥ ३३९५ ॥
भुवनाद्भुतसाम्राज्यमार्जनो भूभुजाभवत् ।
प्रातिभाव्यं दृढं रत्नाक्रान्तसन्मण्डलावनिः ॥ ३३९६ ॥
ऊढायां मेनिलादेव्यां परिणेतुरभूदपि ।
पिता वैमत्यमुत्सृज्य निर्व्याजं राज्यदायकः ॥ ३३९७ ॥
राज्ञा प्राजिधरस्याजौ तरसा भूभुजोनुजः ।
वैरिभिर्निहतस्याग्रे वैरसंशोधनोद्यतः ॥ ३३९८ ॥

१ अविच्छिन्नौ इति स्यात् ।