पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ राजतरङ्गिणी

आलापास्तस्य माहात्म्यगर्भा वालास्फुटा अपि ।
अमृतोद्र भवोच्चारा मध्यमानस्य वारिधेः ॥ ३३७७ ॥
महाभिजनसंजातो राजसूनुः स शैशवे ।
अभिधत्तेनुभावेन भव्येनागामि जृम्भितम् ॥ ३३७८ ॥
अत्यर्थमण्डनशिखण्डिशिखोपि तोय-
स्पर्शासहाञ्चितकलापिकलापभया ।
वापीं निपीतसलिलो वलितं प्रयाति
चेष्टोक्तभावमहिमा वरवर्णिभावः ॥ ३३७९ ॥
चतस्रो मेनिला राजलक्ष्मीः पद्मश्रिया समम् ।
संजाता कमला चास्य कन्याः सत्कृत्यवृत्तयः ॥ ३३८० ॥
विनोदलीलोद्यानैस्तैर्नित्यकान्तैरपत्यकैः ।
द्योतितावनवद्यौ तौ प्रावृपुष्पाकराविव ॥ ३३८१ ॥
तीर्थायतनपूतेस्मिन्मण्डलेखण्डितैर्व्ययैः ।
रड्डादेव्या एव याता भाग्यभावं विभूतयः ॥ ३३८२ ॥
कृतानुयात्रा सा देवयात्रासु क्षितिपाङ्गना ।
राजलक्ष्मीरिवाभाति राजसामन्तमत्रिभिः ॥ ३३८३ ॥
सतीदेशे तीर्थसार्थास्त्यजन्त्यस्या निमज्जने ।
स्नानासक्तसतीमूर्तिस्पर्शनौत्सुक्यमञ्जसा ॥ ३३८४ ॥
चित्रे कालेत्र यात्रासु द्रष्टुं वृट्युत्तरैः सदा ।
यत्प्रावृडिव....यं जीमूतैरनुगम्यते ॥ ३३८५ ॥
सा पार्थिवेषु तीर्थेषु स्नानाय प्रस्थिता ध्रुवम् 1
दिव्यैर्वर्षमिषात्तीर्णैः प्रादृश्येत तदीर्ष्यया ॥ ३३८६ ॥
अभ्रंलिहान्न च गिरीन्न च कूलंकषा नदीः ।
मृद्धी दुर्गमा मार्गे तीर्थोत्सुक्येन वेत्त्यसौ ॥ ३३८७ ॥

१ बाल्यास्फुटा इति स्यात् । २ अमृतार्द्रा इवोद्गारा इति स्यात् ।