पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

छन्त्रं तत्र च रिल्हणेन विहितं रौक्मं महद्रुक्मिणी-
प्रेयोमन्दिरमूर्ध्नि नद्धमधुनादभ्रं परिभ्राजते ।
क्षैब्येण क्षतजावपानजनुषा नष्टं ततः स्वामिना
प्राप्तं चक्रमवेक्षितुं सुरुचिरं भास्वानिवाभ्यागतः ॥३३६८॥
तीर्थे मन्मथजित्खगध्वजद्दढाजयर्जिताचार्यके
साधाराभरणं क्रियापरिणतिस्वर्णातपत्रं प्रभोः ।
भात्येकस्य शिखाहिफूत्कृतिवलङ्गङ्गाजरेणूपमं
केशान्तस्थितमेघपार्श्वगतडित्पिण्डाभमन्यस्य च ॥३३६९॥
२९३
सौवर्णद्रुहिणाण्डकर्परपुरे संसूत्रिताच्छन्त्रक-
व्याकोशस्य समुङ्गकप्रतिकृतौ दीर्घार्धित घने
सङ्गेनेन्दुकिरीटकैटभरिपुश्यामासितालंक्रिया
सद्रत्नाकरयोः पिधानकरणिं स्वर्णातपत्रं गतम् ॥ ३३७० ॥
तं लोहरमहीपालमन्वजायन्त भूभुजः ।
रडादेव्या गुणोदाराश्चत्वारश्चतुराः सुताः ॥ ३३७१ ॥
गुल्हणेनापरादित्यो राघवेणेव लक्ष्मणः ।
अभिन्नभावः संवृद्धिं वर्तते लोहरे श्रयन् ॥ ३३७२ ॥
ललितादित्यदेवेन जयापीडो हि दारकः ।
भरतेनेव शत्रुघ्नः पाल्यमानः ध्रुवर्तते ॥ ३३७३ ॥
पार्थिवाहस्कराच्चारुनमस्काराद्यशस्करः ।
पञ्चमः क्षितिभृद्धय बालातप इवोदितः ॥ ३३७४ ॥
चपलैः शैशवाच्छुद्धानुभावत्वात्ससौष्ठवैः ।
लडितैर्ललितादित्यो भित्तीरप्याईयत्यहो ॥ ३३७५ ॥
दत्तरक्षाञ्जनं ताम्राधरं गौरं तदाननम् ।
सबालातपभुङ्गाङ्कस्वर्णरुहायते ॥ ३२७६ ॥

१ पुढे इत्युचितम् । २ प्रवर्धते इति स्यात् ।