पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ राजतरङ्गिणी

प्रदेश्यकश्यपागारामिधाने नीलभूः सरित् ।
जिगीषयेव जाहव्या यत्र पूर्वी दिशं गता ॥ ३३५७ ॥
उत्ताराय गवादीनां यः सेतुं तत्र बन्धयन् ।
निर्ममे निर्मलं कर्म संसारोत्तरणक्षमम् ॥ ३३५८ ॥
नगरेपि स्वनामाङ्कवृषाकागारकारिणा ।
मठो येन कृतोभ्रष्टजटाघरघटाश्रयः ॥ ३३५९ ॥
मम्मेश्वरं स सौवर्णामलसारं चकार यः ।
सोमतीर्थं तथा तोयोद्यानमुद्दयोतितान्तिकम् ॥ ३३६० ॥
अत्र क्षमाभुजो वंशे वंशौन्नत्यधनादिषु ।
सासूयत्वममात्यानां धनप्राणादिहारिणः ॥ ३३६१ ॥
क्रुध्यन्नवासनाध्यासासूयया वासवोपि वा ।
प्राभ्रंशयद्दिवो देवो मांधातारं धराभुजम् ॥ ३३६२ ॥
अविप्लुतमतिर्भृत्यान्कृत्यौन्नत्यवतोन्वहम् ।
दृष्ट्रा ध्यातस्वमाहात्म्यवृद्धिस्तु प्रीयते नृपः ॥ ३३६३ ॥
कलशक्ष्मापतेः प्राज्ञोपशं भृत्योस्य रिल्हणः ।
कुर्वन्स्वर्णातपत्राणां प्रतिष्ठां प्रीतिकार्यभूत् ॥ ३३६४ ॥
स्वर्णपत्रां सुरेश्वर्यो शिवयोः समवेतयोः ।
सदीपारात्रिकामत्रमैत्रीमेति सघण्टिकम् ॥ ३३६५ ॥
बन्धोर्हिमाद्रेर्दयितः सुताजामातरौ शिवौ ।
स्वर्णच्छत्रच्छलान्मेरुमूर्याघ्रातुमुपागतः ॥ ३३६६ ॥
उद्दिश्य यद्विरुधदुद्यममात्मयोनि-
दग्धो मयानघटनं दयितेन गौर्याः ।
सिद्धं तदत्र करुणामुमयेति हेम-
च्छन्नच्छलाद्धरदृशश्चलितोझिरुर्ध्वम् ॥ ३३६७ ॥