पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः । २९१

भूभृद्धार्मिकतावाप्तसुकृतोत्सेकवसवैः ।
युद्धैकवृत्तिभिरपि प्रवृत्ते पुण्यकर्मणि ॥ ३३४५ ॥
विपक्षाणां सुभिक्षेण तुरुष्कविषयाश्रयात् ।
जन्मभूमेर्वृत्तये यैः क्रौर्यादन्यन्न शिक्षितम् ॥ ३३४६ ॥
येपि वृत्ति विरोध्याजिव्यग्रे सुस्सलभूभुजि
कलहावसरेष्वेव कश्मीरेषु प्रपेदिरे ॥ ३३४७ ॥
गोत्रे तेषां क्षत्रियाणां जातः कमलियानुजः ।
राजवीजी सङ्गियाख्यः प्रतिष्ठां स्वाख्ययाकरोत् ॥ ३३४८ ॥
वितस्तापुलिने बाणलिङ्गे तेन निवेशिते ।
जायते स्वर्धुनीरोधः संप्ररूदेविमुक्तधीः ॥ ३३४९ ॥
तदीयं च मठं चैव तपोधनविभूषितम् ।
दृष्ट्वा निवर्तते रुद्रलोकालोकनकौतुकम् ॥ ३३५० ॥
लोटनेन्यप्रतिष्ठानामधन्यद्रविणार्पणे ।
न तेनाद्यतने काले संरब्धे शुद्धबुद्धिना ॥ ३३५१ ॥
उदयस्य प्रिया चिन्ताभिधाना कम्पनापतेः ।
पुलिनोर्वी वितस्ताया विहारेण व्यभूषयत् ॥ ३३५२ ॥
प्रासादपञ्चकव्याजात्तद्विहारस्थितः करः ।
उदस्त इव धर्मेण प्रोत्तुङ्गाङ्गुलिपञ्चकः ॥ ३३५३ ॥
सांधिविग्रहिको मङ्खकाख्योलंकारसोदरः ।
समठस्याभवत्प्रष्ठः श्रीकण्ठस्य प्रतिष्ठया ॥ ३३५४ ॥
मठाग्रहारदेवौकोजीर्णोद्धारादिकर्मभिः ।
अनुजा सुमना नाम रिल्हणस्यासदत्तुलाम् ॥ ३३५५ ॥
भूतेश्वरे मठं कृत्वा त्रिग्राम्यामप्यपातयत् ।
तोयं कनकवाहिन्या वितस्तायाञ्च यः पितॄन् ॥ ३३५६ ॥

१ वासनैः इति स्यात् । २ संप्ररूहाविमुक्तधीः इति स्यात् ।