पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० राजतरङ्गिणी

नगराधिकृतो भूत्वा सुज्जौ निर्वापिते पुरा ।
चिरप्ररूढां यो देशस्याव्यवस्थां न्यवारयत् ॥ ३३३४ ॥
भ्रष्टः क्रयेषु दीन्नारव्यवहारो व्यवस्थया ।
निगृह्य तं भ्रंशकार्यनिर्वितण्डः प्रवर्तते ॥ ३३३५ ॥
परिणीताङ्गनाशीलभ्रंशे गृहपतेरभूत् ।
दण्डप्रवृत्तिर्या तेन सा विचार्य निवारिता ॥ ३३३६ ॥
एकान्ततो हितो भूत्वा विशामेवं पुनर्व्यधात् ।
नगराधिक्रियां लब्ध्वा स एव परिपीडयन् ॥ ३३३७ ॥
बद्धाभिर्नर्तकीभिश्च परिणीतगृहस्थितौ ।
संप्रयुक्तान्कथ्यमानान्हठेनादण्डयद्वहून् ॥ ३३३८ ॥
किं वो भवेद्वलेशानां तुषाणामिव चिन्तनैः ।
अद्रोहालोभयोर्भूमिर्न ताहगपरोभवत् ॥ ३३३९ ॥
भिक्षुमल्लार्जुनौ कालानुवृत्त्या श्रितवानपि ।
नासौ जहौ स्वामिहितं नतौ तावपि नावधीत् ॥ ३३४० ॥
अक्षीणत्यागहीनस्य विभूतिसमयेण्यभूत् ।
संस्कारौपयिकं नास्य पर्याप्तं निधने धनम् ॥ ३३४१ ॥
कृतज्ञतायां राशोन्यत्पर्याप्तं किमुदीर्यताम् ।
यो जीवित इवानीतान्संबिभेजेनुजीविनः ॥ ३३४२ ॥
लोकान्तरातिथि विजाभिधामुद्दिश्य वल्लभाम् ।
धन्यस्य विजनामाख्यविहारारम्भकारिणः ॥ ३३४३ ॥
परलोकं प्रयातस्य निर्वाणप्रतिपूरणम् ।
1
स्थितं व्यवस्थितेः कं च विनियोगं चकार सः ॥ ३३४४ ॥

युग्मम् ॥