पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

ग्रीष्मोष्मदोषविषमेष्वविशेषवृत्ते-
घोदये तटतरोस्तटिनीप्रवाहः ।
पश्यन्नकाण्डतडिदापतनेन नाशं
नाशंसति स्वसलिलस्य विभूतिलाभम् ॥ ३३२४ ॥
आ भिक्षुक्षपणाद्भोजसञ्जनादपि भूभुजः ।
विधुरे कार्यभाराणां योभूदूढधुरः परम् ॥ ३३२५ ॥
तस्य तस्मिन्नुपरते क्षीणप्रक्षीणकण्टके ।
स धन्यो नान्यसामान्यप्रेमा प्रमयमाययौ ॥ ३३२६ ॥
ताम्बूलमायात्रिकतां नीत्वा सूनामयानिव ।
आर्पिपन्मधुरावट्टं जीवं यस्य निजः सुतः ॥ ३३२७ ॥
स जगजीवितेनापि रक्षणीयः क्षमापतिः ।
पदे पदे विपन्म नो प्रजोद्धरणधीरधीः ॥ ३३२८
व्याधितस्य विनिद्रोपि संसङ्गान्मङ्गलेच्छुभिः ।
नान्तक्षणे तस्य पार्श्वात्कृतज्ञोवाचलन्नृपः ॥ ३३२९ ॥
प्रियप्रजस्यामात्यस्य स्वरूपविपरीतता ।
तस्य कंचित्क्षणं जाता जनजीवितदा भवेत् ॥ ३३३० ॥
भूभुजामपि मांधातृमुखानां निधने न याः ।
दुःखं ययुः प्रजास्तासां समभावि तदा सुखम् ॥ ३३३१ ॥
द्वैराज्योपप्लुते राष्ट्रे नवस्य नृपतेरभूत् ।
अप्याहतं यत्साचिव्यं तस्य सर्वाभिषङ्गभित् ॥ ३३३२ ॥
कालो बली व्यवहृतेर्ननु तद्वशेन
पूर्वापराचरणविस्मरणेन कस्य ।
शक्तिः क्षितेर्वहनकर्मणि योग्यतायां
२८९
निर्दारणे मुरजितस्तु वराहतायाम् ॥ ३३३३ ॥

३७