पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ राजतरङ्गिणी

पृथ्वीहरकुलच्छेदस्वच्छझा मेदिनीपतिः |
अवधील्लोठनमपि च्छन्नदण्डप्रयुक्तिभिः ॥ ३३१३ ॥
एकवारं वेष्टितोपि रक्षितस्त्रिल्लकेन सः ।
भूमिभृन्नीतिपाशस्य निपातेनाभिवर्तिना ॥ ३३१४ ॥
मल्लकोष्टक्षरजय्यमड्डुचन्द्रादयोभवन् ।
जीवन्मृताश्च शान्ताश्च दारिद्रोपलवार्दिताः ॥ ३३१५ ॥
अविचिन्त्योच्चलक्षोणिभृतः प्राणान्विनश्वरान् ।
ऐश्वर्यरूढिमूढत्वादनिर्व्यूढव्यवस्थितौ ॥ ३३१६ ॥
मठेनुमितकोशत्वं तत्तद्राजाश्रयाद्गते ।
कुलोद्वहो विहितवान्सिहदेवो व्यवस्थितिम् ॥ ३३१७ ॥
युग्मम् ॥
॥ ३३१९ ॥
सुल्लाविहारं पैतृव्यं पितुर्देवगृहत्रयम् ।
तच्चार्धसिद्धं प्रासादं परिपूर्ण व्यधान्नृपः ॥ ३३१८ ॥
स एव ग्रामसामग्रीमहापणसमर्पणैः ।
निर्दोषपारिषद्यादिहृद्यान्निश्चोद्यधीर्व्यधात्
अवरोधेन्दुवदनां मृतामुद्दिश्य चन्दलाम् ।
प्रत्यष्ठापि मठोनूनश्रीर्द्वारेवारितातिथिः ॥ ३३२० ॥
पुष्टो नगरनिर्मोह: सोपि सूर्यमतीमठः ।
पूर्वाधिकोपगर्वेण तेनैव निरमीयत ॥ ३३२१ ॥
संजाते सजपालस्य ततो लोकान्तराश्रये ।
कम्पने निदधे राज्ञा गयपालस्तदात्मजः ॥ ३३२२ ॥
विपाकसुकुमारोपि दुःसहः सूनुनाभवत् ।
विस्मारितः स सौम्येन शरद्भानुरिवेन्दुना ॥ ३३२३ ॥