पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

रड्डादेवीतनूजानां ज्यायांसं गुल्हणाभिधम् ।
श्रीमांल्लोहरराज्येथ क्ष्मावृषा सोभ्यषेचयत् ॥ ३३०१ ॥
षट्सप्तहायनो राजतनयः स वयोधिकान् ।
चूताङ्कुरो जीर्णतरूनिवेशानजयद्गुणैः ॥ ३३०२ ॥
अभिषेक्तुं सुतं देव्या यातायाः क्ष्माभुजो व्यधुः ।
शिरःशोणाश्मकिरणैश्चरणौ यावकारुणौ ॥ ३३०३ ॥
तत्राभिषिक्ते वसुधामुग्रावग्रहशोषिताम् ।
देवीभावाभिषेकार्थमिवासिञ्चन्पयोमुचः ॥ ३३०४ ॥
भूयोपि राजवदनो विप्लवोत्पादनोत्सुकः ।
२८७
अमन्दमवचस्कन्द जयचन्द्रं नृपाज्ञया ॥ ३३०५ ॥
नागभ्रातृव्यसहिता गार्गेरनुप्रवेशिनः ।
पश्चात्प्रसर्पिणीः सेनाः सोवधीत्संकटेध्वनि ॥ ३३०६ ॥
गार्गि: परिभवम्लानाननस्तिष्ठन्दिनैस्ततः ।
नागभ्रातृसुताग्रस्थमबझाल्लोष्टकं मृधे ॥ ३३०७ ॥
दुर्गमत्वादनाक्रान्तमन्यैर्वेगात्प्रविश्य च ।
दग्ध्वा स दिन्नाग्रामं तु निरगाल्लघुविक्रमः ॥ ३३०८ ॥
तथापि राजवदनो न शौर्यात्पर्यहीयत ।
॥ ३३१० ॥
न संदधे न चुक्रोध शक्यमस्य विनिर्गमम् ॥ ३३०९ ॥
अहन्यहनि हीनाभिः सेनाभिर्न्यपतन्नृपे ।
जयचन्द्रमुखाच्छश्वद्सुखान्यवधीभवत्
क्ष्मानायकोथ निःसीमनखबाहुप्रसारणः ।
रणान्तरेव तं तीक्ष्णैर्गुढं न्यस्तैरघातयत् ॥ ३३११ ॥
तन्मुण्डगण्डलेखेन लुठता खण्डशः कृतः ।
झटिति त्रुटितः स्वास्थ्यमिवास्य स्फुरणोन्मुखः ॥ ३३१२॥