पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ राजतरङ्गिणी

रराजाजौ साजपालिर्गयपालो हतेषु यः ।
त्रिषु वाजिषु चातुर्यात्पदातिर्नोपलक्षितः
तत्प्राथम्योपलब्धाजिर्जर्जस्तदनुजः शिशुः |
निनाय विस्मयं वीरान्दृष्टासंख्यमहाहवान् ॥ ३२९० ॥
दक्षिणं दोर्न तच्चक्रे यद्वामं कम्पनापतेः ।
महेभांस्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः ॥ ३२९१ ॥
स धावन्वाजिना राजदेकदोःस्फुरितायुधः ।
सधूमदण्डो दावाग्निः सपक्षेद्राविव स्थितः ॥ ३२९२ ॥
तं वैरितुमुले वाणवणभङ्गेष्वसौ पुनः ।
पृष्ठादलोठयद्वाजी तदन्वाबद्धपद्धतिः ॥ ३२९३ ॥
वर्मगौरवभूपृष्टकाठिन्याघातपीडितः

स विसंज्ञो द्विषन्मध्यात्तनयाभ्यां विनिर्हृतः ॥ ३२९४ ॥
कटके सर्वतो नष्टे मार्ताण्डप्राङ्गनान्तरे ।
विरोध्यसाक्षि क्षिप्त्वा तं तावपासरतां ततः ॥ ३२९५ ॥
तत्रस्थं.......नाक्ष्माभृत्प्रस्थितः पृथुलैर्बलैः ।
तावद्भिः : प्राप्यमप्याशु डामरं पिण्डितं व्यधात् ॥३२९६ ॥
क्ष्मापाले विजयक्षेत्रं प्राप्ते त्रोटितवेश्मनः ।
सज्जपालो लवन्यस्य वसतीर्निरदाहयत् ॥ ३२९७ ॥
स ताहगपि भूपाले क्रुद्धे वक्रीकृतभ्रुवि ।
अदरिद्रो गिरिद्रोणीश्रेणिभूसुलभाशनः ॥ ३२९८ ॥
संवृत्तो निःसहायश्च परिग्रहबहिष्कृतः ।
आपत्सुलभपाण्डित्यभृत्योपालम्भभाजनम्
॥ ३२८९ ॥
॥ ३२९९ ॥
निकृत्तकरशाखोथ क्षमापकोपकपेर्व्यधात् ।
निरालम्भतया तस्य स स्वशीर्षफलार्थनाम् ॥ ३३०० ॥