पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
अष्टमस्तरङ्गः


तथ्येन सोस्तु मिथ्या वा प्रतिष्टां तां तथाप्तवान्‌ ।
यथा लघुत्वमानेतु न दैवेनाप्य्श्क्य्त ॥ २३४ ॥
स्वप्नेन्द्रजाल् रन्द्रजारमायानामपि निर्विषया इमाः ।
कर्मवैचिञ्यजनिताः काथिद्‌ाश्चयैविग्रुषः ॥ २३५ ॥
स् राजबीजी नाशाय - विशां गूढं व्यवर्धत ।
पुरग्रामादिदाहाय कक्षान्तरिव पावकः ॥ २३६ ॥
रोहत्यन्तिकसीमनि प्रतिविषा वीरुद्धिषक््मारुहः
काले प्रावृडपद्रुताच्छसलिले मूच्छरत्यगस्त्योद:
न्संधत्ते प्रतिकारकल्पनमहो दीर्घावलोकि विधिः ॥ २३७॥
अजायत विपन्मजज्नगदुद्धरणस्झम:।
तस्मिन्नेव क्षणे यस्मात्सुस्सलक्ष्मापतेः खुतः ॥ २३८ ॥
तज्जन्मकालादारभ्य सर्वतो जयमर्जयन्‌ ।
नामान्वर्थ्ं नृपस्तस्य जयसिंह इति व्यधात्‌ ॥ २३९ ॥
शास्तुः सर्वाथसिद्धाख्या यथा सर्वार्थसिद्धिभिः ।
तथा तस्याभिधान्वर्था नात्यजद्रूदिश्ाब्दताम्‌ ॥ २४० ॥
मुद्रां सकुङ्कुमस्याङेध्रृस्तदेयस्याभ्युपागताम् ।
विलोक्क्योचख्दे वोभूद्धिमन्युश्चांतरं प्रति ॥ २४१ ॥
बालस्थैवाङ्किमुद्धास्य वैरं पित्पिदृव्ययोः ।
निवारयन्ती विदधे सुस्थितं मण्डलद्वयम्‌ ॥ २४२ ॥
स स्वर्गिण: पितुर्नाम्रा ततः सुकृतसिद्धये ।
चकारोचलभूपालः पैतृके स्थण्डिले मटम् ॥ २४२ ॥
मोभूमिदेमवखान्नदाता तस्मिन्महोत्सवे ।
आश्वर्यकल्पवृझत्व्ं स्यागी सर्वाथिर्नमगात् ॥ २४४ ॥