पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० राजतरङ्गिणी

नाच्छिन्नवाह्नविषशस्त्रशरप्रयोगै-
र्न श्वभ्रपातरभसेन न चाभिचारैः ।
शक्या निहन्तुमसवो विधुरैरकाण्डे
भोक्तव्यभोगनियतोच्छ्छ्रसितस्य जन्तोः ॥ २२३ ॥
भिक्षाचरः समादिष्टवधो जयमतीगृहात् ।
. नक्तं वध्यभुवं निन्ये वधकैः पार्थिवाज्ञया ॥ २२४ ॥
ग्राविण प्रस्फोट्य निक्षिप्तो वितस्तायां समीरणैः ।
क्षिप्तस्तरं क्षणं स्पन्दमानवक्षाः कृपालुना ॥ २२५ ॥
द्विजेनैकेन संप्राप्तश्चिरादुद्गतचेतनः ।
आसमत्यभिधानाया शातिर्दिद्देति गौरवात् ॥ २२६ ॥
शाहिपुत्रीभिरुक्ताया दत्तश्चतुरया तया ।
नीतो देशान्तरं गूढं ववृधे दक्षिणापथे ॥ २२७ ॥
तिलकम् ॥
स वृत्तप्रत्यभिज्ञोथ पुत्रवन्नरवर्मणा ।
मालवेन्द्रेण शस्त्रास्त्रविद्याभ्यासमकार्यत ॥ २२८ ॥
अन्यदीयं घातयित्वा तत्तुल्यवयसं शिशुम् ।
रक्षितो जयमत्यैव स किलेल्यपरेब्रुवन् ॥ २२९ ॥
देशान्तरागतादूतात्तां वार्तामुपलब्धवान् ।
अत एवाभवत्तस्या भूभृद्विरलितादरः ॥ २३० ॥
बहिरप्रतिभिन्दस्तत्स धीरो मार्गवर्तिभिः ।
चक्रे तदप्रवेशाय संबन्धं पार्थिवैः समम् ॥ २३१ ॥
ईर्ष्यामगोपयन्नार्याः शङ्कामच्छादयत्रिपोः ।
स्वयमन्याभिगम्यत्वं करोति हि जडो जनः ॥ २३२ ॥
भिक्षाचरे हते बालं कंचिदादाय तत्समम् ।
तन्नाम्ना ख्यातिमनयद्दद्दैवेत्यपरेब्रुवन् ॥ २३३ ॥