पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ राजतरङ्गिणी

क्षणमुच्चावचां चर्चा विरचय्य विशांपतिः ।
भोजेन सार्धं शुद्धान्तं रड्डादेव्यास्ततो ययौ ॥ ३२४१ ॥
कृतप्रणामस्तां वीक्ष्य सौजन्यादिगुणोज्वलाम् ।
स राजपारिजातं तं मेने कल्पलतायुतम् ॥ ३२४२ ॥
मान्योयं देवि सौजन्यज्ञातेयाभ्यामिहागतः ।
विशिष्यतेसौ पुत्रेषु क्ष्माभृद्योषेत्यभाषत ॥ ३२४३ ॥
सभाजनाय सौजन्यनिधिर्भोजान्वितस्ततः ।
उढकार्यभाराणां दाराणामप्यगागृहान् ॥ ३२४४ ॥
अभाणीन्निपुणा राशी भोजं राज्ञा सहागतम् ।
अधुनैव नृपस्याप्तः संवृत्तोसीति सस्मितम् ॥ ३२४५ ॥
लज्जास्मितमुखी पत्युः प्रणत्या स्वागतोक्तिषु ।
ददत्येवोत्तरं भोजं निर्दिशन्त्यप्यभाषत ॥ ३२४६ ॥
आर्यपुत्र न विस्मार्य प्रत्याख्याताप्तमत्रितम् ।
मानैकशरणस्यास्य ज्ञातिप्रीतिप्रवर्तनम् ॥ ३२४७ ॥
पूर्वोपकर्तृ सलिलं वृद्धावस्पृशतोन्वहम् ।
पद्मान्सुकुलपद्मानां युक्तं जेतुं भवादृशाम् ॥ ३२४८ ॥
कार्यकृच्छ्रेवसन्नानाममुष्यागमनं विना ।
सिध्येदौन्नत्यसंरक्षा नेह प्रत्यागमश्च नः ॥ ३२४९ ॥
उदीपे रक्षतस्तीरं शरीराश्रयिणी भवेत् ।
ध्रुवं वनस्पतेर्वीरुत्तन्निपातानुपातिनी ॥ ३२५० ॥
पतिगत्यनुगामित्वं प्राणानां परिचिन्तितम् ।
तथा कार्य यथा न स्यात्रातव्यस्यान्यथात्मनः ॥ ३२५१ ॥
राजा जगाद तां देवि सर्वकर्तव्यसाक्षिणी ।
अन्यथा प्रतिपत्ति में त्वमप्यस्य न मन्यसे || ३२५२ ॥