पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

त्वत्संबन्धादिमे दिक्षु प्रतीक्ष्याः क्ष्माभुजां वयम् ।
सङ्गागङ्गाम्भसः काचकुम्भसंभावना भुवि ॥ ३२२९ ॥
अद्यापि द्योतते शाहेवाह्वयेन दिगन्तरे ।
तत्संतानभवोनन्तः समूहः क्षत्रजन्मनाम् ३२३० ॥
त्वय्यर्पिते पार्वतीयभूभृत्सङ्गेन्यदादिनः ।
कदन्नाशनदुर्भोगासुस्थैः खेदोन्मुखैरभूत् ॥ ३२३१ ॥
इतीदृशीभिः स्तुतिभिः प्रमाणमथवा प्रभुः ।
इत्युक्त्वा भूपतेर्मूर्ध्ना सोगृह्णाञ्चरणौ पुनः ॥ ३२३२ ॥
प्रणामसंभ्रमस्रस्तोष्णीषशीर्ष ततो नृपः ।
तस्योत्थितस्य स्वशिरोवाससा समवस्त्रयत् ॥ ३२३३ ॥
स्वां तां च शस्त्री तन्त्र्यस्तामुत्सङ्गे सान्त्वयन्व्यधात् ।
तस्यासंक्षोभगाम्भीर्यस्तमूचे च निषेधिनम् ॥ ३२३४ ॥
दत्तं मया बिभृहि वा त्वमेते पूजयाथ वा ।
शस्त्रग्रहवैमुख्यं कार्य मच्छासनं त्वया ॥ ३२३५ ॥
अवन्ध्यशासनो मानीत्यनुबध्नाति ते व्यधात् ।
शस्त्रौ राजानुगत्यैव वन्दित्वा कामकालवित् ॥ ३२३६ ॥
ततो निर्यन्त्रणत्वस्य नर्मणः सान्त्वनस्य च ।
२८१
चिरसेवीव तत्कालं राज्ञो जायत भाजनम् ॥ ३२३७ ॥
अन्यत्प्रविष्टो धन्योथ स्वार्चामकथयत्कृती ।
कृतप्रणामो भूपाल त्वद्गुणाकर्णनं विना ॥ ३२३८ ॥
न प्राणा द्रविणं नाद्य गण्यं निर्विक्रिया पुनः ।
सत्किया स्वामिनोप्यर्थे तस्मात्पार्थिव चिन्त्यताम् ॥ ३२३९॥
तथापि कथ्यमानं तन्न स्यात्संभावनाभुवि ।
यदास्मिंश्चिन्त्यतेस्माभिरिति भूपोप्यभाषत ॥ ३२४० ॥

१ दत्ते इति स्यात् । २ शख्यौ इति स्यात् ३६