पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७९ अष्टमस्तरङ्गः ।

स्रोतो हिमाद्रिपयसो विनिपात एव
ग्रासीकृतं तिमिभिराहतमेव तत्स्यात् ॥ ३२०६ ॥
इत्यादिचिन्तास्तैमित्यात्पुरक्षोभाद्यलक्षयन् ।
सैन्यस्य रुद्धाश्वतयाबुद्धासन्नं नृपास्पदम् ॥ ३२०७ ॥
नातिप्रांशुं नातिकृशं सूर्याशुश्यामलाननम् ।
सरोजकर्णिकागौरं शिथिललथविग्रहम् ॥ ३२०८ ॥
ककुमत्ककुदोत्सेघिस्कन्धमायतवक्षसम् ।
श्मश्रुणानतिदीर्घेण व्यक्तगण्डगलोन्नतिम् ॥ ३२०९ ॥
उन्नसं पक्कबिम्बोष्ठं विस्तीर्णानुल्बणालिकम् ।
तिर्यग्विप्रेक्ष.......धीरमन्थरगामिनम् ॥ ३२१० ॥
समाहितांशुकोष्णीषमौलिं श्रीखण्डवक्षसम् ।
सीमन्तस्थानचुम्बिन्या रेखया चन्द्रगौरया ॥ ३२११ ॥
अश्वावरूढं हेर्म्यस्थसचिवैः परिवारितम् ।
अनङ्गतुल्यमायान्तं तमवैक्षत पार्थिवम् ॥ ३२१२ ॥

कुलकम् ॥
प्रीतिविस्फारितदृशा राज्ञा पृष्टस्ततः सभाम् ।
सोध्यारुरोह संबाधां कौतुकोत्कंधरैर्जनैः ॥ ३२१३ ॥
स्पृष्ट्वा पादौ निषण्णोत्रे नृपस्थानीय पाणिना |
खड्गधेनुं पाणिवद्धामासनाग्रे समार्पयत् ॥ ३२१४ ॥
पाणि सफणिवल्लीकं विवृताग्राङ्गुलिद्वयम् ।
ततोस्य चिबुकोपान्ते विन्यस्यन्पार्थिवोब्रवीत् ॥ ३२१५ ॥
न विगृह्य गृहीतोसि नाधुनापि नै बध्यसे ।
तदङ्ग कस्माद्गृह्णीमः शस्त्रमेतत्त्वयार्पितम् ॥ ३२१६ ॥

१ हर्म्यस्थः इति स्यात् । २ पार्थिवः इति स्यात् । ३ निबध्यसे इति स्यात् ।