पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी ॥ ३१९६ ॥

निर्वाणगोष्ठीनिष्ठत्वं शमिनामाश्रयेषु यत् ।
तत्पर्षद्यस्य राजर्षेर्जनान्वृन्दानुबन्धिनः
एवं स्वगृहसंप्राप्यप्रायोनिःश्रेयसस्य ते ।
स्थानैः श्रियः समाप्याथ किं स्यादन्यैर्महीधरैः ॥ ३१९७ ॥
मुग्धा न केचन परे गणिताः फणिभ्यः
कालानुकूलनिजकुण्डजलत्यजो ये ।
लिष्यन्ति चन्दनतरूञ्शिशिरान्निदाघे
माघेप्यशीतमनवं विवरं विशन्ति ॥ ३१९८ ॥
प्राणोपकरणं राज्ञो राज्ञी राजात्मजाश्च ये ।
तद्धिते यदनौचित्यं तेषामौचित्यमेव तत् ॥ ३१९९ ॥
त्यतोष्मवैकृतं पाथ इव क्वथितशीतलम् ।
अनुतापेन ते कृत्यं भूयो वैरस्यमेष्यति ॥ ३२०० ॥
तथा समर्थासामर्थ्यान्न प्रत्याख्याय भारतीम् ।
कुण्ठशाठ्यलवस्तस्थौ प्रस्थानार्थं स मन्थरः ॥ ३२०१ ॥
पथि संग्रथितस्तोत्रान्वास्तव्यान्वीक्ष्य सर्वतः ।
अजायताथ सैरूढकृत्यसाधुत्वदार्ढ्यधीः ॥ ३२०२ ॥
पदातिचरणक्षुण्णरेणुव्याजाददृश्यत ।
वसुंधरातलं बद्धसंधीव नभसा समम् ॥ ३२०३ ॥
दध्यौ विज्ञतरो भोजः कञ्चित्संप्राप्नुयां नृपम् ।
कैच्चिदमुष्य विध्येत दर्शनं विप्रलम्भकैः ॥ ३२०४ ॥
आराधयन्प्रभुं धान्नि नान्तरान्तरितो विटैः ।
स्वामिनां क इवाप्नोति गुणाविष्करणक्षणम् ॥ ३२०५ ॥
शीतोपचारकरणाद्दयितो भवेय-
मौर्वादितस्य जलधेः प्रसृतं धियेति ।

१ कंच्चिन्नामुष्य इति स्यात् ।