पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७ अष्टमस्तरङ्गः ।

दिनक्षयव्यञ्जिताध्वक्लमं प्रस्थातुमुत्सुकम् ।
राज्ञोभ्यर्ण विशेत्येनं दाक्षिण्यात्कोपि नाववीत् ॥ ३१८४ ॥
कथंचिद्रुद्धमाध्यस्थ्यवैमत्यैः सचिवैरथ ।
स त्वादिक्षुर्नरपतिरशान्तेभ्योभ्यधीयत
राज्ञोभ्यर्णे विशेत्युक्तेरुपोद्धातोपमं वचः ।
॥ ३१८५ ॥
तत्तस्य श्रोत्रशष्कुल्यां तदा शङ्कक्रियां व्यधात् ॥ ३१८६ ॥
चिरात्ताडितममैव समाश्वास्यैक्षताथ सः ।
मध्यस्थानां स्थितं स्थैर्य दाक्षिण्यादोष्ठयोः परम् ॥३१८७॥
प्राणान्मुमुक्षोस्तेरूक्षभाषणास्तस्य सान्त्वनैः ।
मन्दत्वं विक्रियां निन्युर्विनयानतमौलयः ॥ ३१८८ ॥
आचारं चैनमस्निग्धमपि न्याय्यं वचस्विनम् ।
न कोपि प्रतिवाक्येन शक्यं जेतुममन्यत ।। ३१८९ ॥
अथ स्वान्तस्थितस्वामिवैवश्यं दर्शयन्निव ।
दशनांशुवनैर्धन्यो वीरः स्निग्धमभाषत ॥ ३१९० ॥
पद्धती राजधर्माणां सदाचारे स्थितां च ते ।
जानतोपि कथं मोहः क्रमायातेषु वस्तुषु ॥ ३१९१ ॥
किं संधिः सोभिधीयेत यत्र संधेयदर्शनम् ।
अकृत्वा गम्यत इति प्राङ्गो कथमजीगणः ॥ ३१९२ ॥
अनद्यतनभूभर्तृसुलभे भूभुजां तव ।
ज्ञात्वा सत्त्वोज्वलं ज्ञातिधर्मजातप्रवर्तनम् ॥ ३१९३ ॥
नास्य दम्भस्मयस्तम्भः प्रीतिस्थैर्यखलोक्तयः ।
आदरादर्शवैषद्ये निःश्वासस्यापि काः श्रियः ॥ ३१९४ ॥
अस्योपजीवनाद्या श्रीः साम्राज्यासादनान सः 1
प्रकाशो बिम्बितो योर्काद्दीपात्स्याज्ज्वलतः स किम् ॥३१९५

१ स्थिति इति स्यात् । २ सुलभं इति स्यात् । ३ सा इत्युचितम् ।