पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ राजतरङ्गिणी

लवमानं मनोहर्ष वेगात्संस्तम्भ्य सर्वतः ।
अथेत्थं स्तुवता तत्तत्स धन्येनाभ्यधीयत ॥ ३१७२ ॥
राजपुत्र पवित्रेयं पृथिवी स्थैर्यशालिना ।
त्वया धाम्ना सुमनसां मेरुणा वा महीभृता ॥ ३१७३ ॥
गर्वाञ्जयति सर्वासां निर्विकारतया वसन् ।
विक्रियोपहतं गौस्ते क्षीरं तं क्षीरवारिधेः ॥ ३१७४ ॥
कस्य पुंस्कोकिलस्येव त्वां विनाधममध्यतः ।
निर्गत्य निजकुल्यानां सिद्धं मध्यावगाहनम् ॥ ३१७५ ॥
सदाचारस्य भवता प्रथमं प्रहते पथि ।
न तञ्चित्रं संचरामश्चरमं चेत्ततोधिकम् ॥ ३१७६ ॥
इत्यादि प्रसृतालापदत्तोल्लापोधिरोह्य सः ।
जयोत्तरङ्गं तुरगं स्तुवद्भिस्तैरनीयत ॥ ३१७७ ॥
लवन्याः कतिचित्क्रोधाद्विकोशन्तस्तदा ययुः ।
स्वकुल्यैर्नीयमानं तं काका इव पिकान्तिकम् ॥ ३१७८ ॥
स एवमेकविंशेब्दे ज्येष्ठस्य दशमेहनि ।
त्रयस्त्रिंशद्वर्षदेश्यः समगृह्यत भूभुजा ॥ ३१७९ ॥
राज्ञी कृतप्रणामं तं प्रियं पुत्रमिवागतम् ।
अभ्यनन्दच्छ्रान्तभृत्यमस्याहारमकल्पयत् ॥ ३१८० ॥
इन्दुवंशाविसंवादिगुणग्राममवेक्ष्य तम् ।
प्रागदृष्टवती मेने वञ्चिते सा विलोचने ॥ ३१८१ ॥
गुणैरशाठ्यदाक्षिण्यमाधुर्याद्यैरकृत्रिमैः ।
तस्याविशदशीलं स क्षमापतिरमन्यत ॥ ३१८२ ॥
मुखरागं मनोवृत्तेरौज्वल्यं गृहश्रियः ।
भर्तुस्वभावस्याचारो योषितामनुमापकः ॥ ३१८३ ॥

१ मुखरागो इति स्यात् ।