पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७५ अष्टमस्तरङ्गः ।

क्षपान्ते क्ष्माघरोत्तंसहेमतामरसभ्रमम् ।
उद्गच्छतो रवेर्यावञ्चिच्छिदुर्न करच्छटाः ॥ ३१६१ ॥
चक्राह्वविरहालोकसशोकानामिवागलत् ।
कुलाक्षिपुटाद्यावच्चैशं नाम्भश्च वीरुधाम् ॥ ३१६२ ॥
मितपत्तियुतस्तावत्तरुकच्छाद्विनिर्गतः ।
स वीरस्त्वरयन्युद्धवाहान्मूर्यङ्गिणा स्पृशन् ॥ ३१६३ ॥
रोद्धुकामाण्डामरीयान्वीरान्दृष्टेर्विलोकितैः

सर्वतो धावतः कुर्वन्योधान्प्रतिहतौजसः ॥ ३१६४ ॥
पारश्वधी चारुवेषो युवा संमुखमापतन् ।
युग्याधिरूढस्तैः प्रैक्षि संप्राप्तः सरितस्तटम् ॥ ३१६५ ॥
कुलकम् ॥
अदृष्टपूर्व तं दृष्ट्वा श्रीखण्डोल्लिखितालकम् ।
कुङ्कुमालेपिनं चैते भोजोयमिति मेनिरे ॥ ३१६६ ॥
अतिवाह्य निशां राजवदनं तं विमोहयन् ।
प्रातश्च तरसामन्त्र्य स तथा संमुखो ह्यभूत् ॥ ३१६७ ॥
प्रविष्टयुग्यं तोयान्तः पाराद्धावितवाजिनः ।
धन्यादयस्तमभ्येत्य मुदिताः पर्यवारयन् ॥ ३१६८ ॥
उदभूत्तुमुल: शब्दस्ततः कटकयोर्द्वयोः ।
एकत्राक्रान्तिमुखरः परत्रानन्दनिर्भरः ॥ ३१६९ ॥
नादमाकर्ण्य संग्रामबुद्ध्या दिग्भ्यः प्रधावितैः ।
तं परैर्मिलितं वीक्ष्य मूर्यताड्यत डामरैः ॥ ३१७० ॥
तस्याभिनन्दनालापप्रमुखा प्रक्रियाभवत् ।
अदैन्य॑शुद्धधन्यादिष्वनुज्झितनिजक्रमा ॥ ३१७१ ॥

१ अदैन्यशुद्धा इति स्यात् ।