पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ राजतरङ्गिणी

वितस्तासिन्धुसंभेदयात्रायां नगरे यथा ।
तथा तथापतद्रात्रौ लोकः श्रान्तो व्यवर्तत ॥ ३१४९ ॥
लेखैर्डामरसंहारखण्डनाय विसर्जितैः ।
सान्तरैर्ग्रथिताबाद्यैर्नानायै राजवीजिनः ॥ ३१५० ॥
शाठ्यान्वितैरनुसरैस्तुमुलोत्पादनैरपि ।
धीरो धैर्यान्निश्चयाद्वा स्वैः स ऋष्टुं न पारितः ॥ ३१५१ ॥
सामन्तानामागतानामविस्रम्भादसंभ्रमम्

न्यकृतोयं निपत्याशु कुर्यादत्याहितं रुषा ॥ ३१५२ ॥
कृते च कदनोंकारेनेन सर्वे समुन्मिषेत् ।
द्विजानामिव दस्यूनां समूहस्तेन सर्वतः ॥ ३१५३ ॥
इति निर्ध्याय दुध्रुक्षुरिव भोजः क्षपात्यये ।
कुर्मः साहसमित्युक्त्वा निन्ये बलहरं समम् ॥ ३१५४ ॥
तिलकम् ॥
तेषां तदर्थायातानां सामन्तानामभोजने ।
दाक्षिण्यादिति नाभोजि तेनाप्यभिजनस्पृशा ॥ ३१५५ ॥
तथा स मत्या वैमत्यं तमशात्वा तु मन्त्रिणः |
निष्प्रत्ययास्तेन जातममन्यन्त नयात्ययम् ॥ ३१५६ ॥
पक्षिपक्षस्फुटास्फालशफरस्फुरितेप्यधात्

तेषामासविधास्कन्दं प्रधावहितभ्रमम् ॥ ३१५७ ॥
कूले परस्मिन्कूलिन्याः स्वाभिसंधाननिर्वृतैः ।
समभाव्यत तैर्नान्यो रथाङ्गेभ्योभिषङ्गभाक् ॥ ३१५८ ॥
मरुत्काकुत्स्थदूतस्य कपेस्तीर्णाम्बुधेः पिता |
ततान तेषां दूतानां सरित्पारगतौ बलम् ॥ ३१५९ ॥
कीर्णकर्णज्वरांश्चारीन्पीत्कृतैस्तीरभूरुहाम् ।
आश्रित्योन्निद्रकेणेत्थं निन्युस्ते तां निशीथिनीम् ॥ ३१६०॥