पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

लाघन्ते तदुदीर्यते यदरिणाप्युग्रेण मर्मान्तकृ
द्ये केचिन्ननु शाठ्यमौग्ध्यनिधयस्ते भूभृतो रञ्जकाः ॥ ३१३८॥
भाण्डस्ताण्डवमण्डपे कटुकथावीचीषु कन्थाकवि-
गष्ठश्वा स्वगृहाङ्गने शिखरिभूगर्भे खटाकुः स्फुटम् ।
पिण्डीशूरतया विटश्च पटुतां भूभृगृहे गाहते
गच्छन्ति हृदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥ ३१३९ ॥
शूरोद्रेकविपर्यासाच्छान्तोष्मा क्षमाभृतस्ततः ।
वासरः शरणीचक्रे तुङ्गस्योत्तुङ्गमञ्जसा ॥ ३१४० ॥
भानुर्दत्तपदोनूरोर्भ्रातुर्गोवलयान्तरे ।
क्ष्माभृच्छिरोर्पितकरो रक्तमण्डलतां दधे ॥ ३१४१ ॥
अहस्त्रियामामुखयोरपि मध्यस्थया दधे |
२७३
संध्यया चन्दनीयत्वं जनस्य व्यञ्जिताञ्जलेः ॥ ३१४२ ॥
कवाटिदन्तैर्विस्फोटाश्चन्द्रकान्तैः शिरोद्गमः ।
श्वयथुः पयसां पत्या दधे राज्ञ्युदयोन्मुखे ॥ ३१४३ ॥
सदैन्येष्वरविन्देषु हीनद्वन्द्वोपजीवनैः ।
कवाटिनां कटेष्वेव षट्पदैर्घटितं पदम् ॥ ३१४४ ॥
अदृष्टकार्यपर्यन्तास्ततस्ते विषमस्थिताः ।
सरित्तटे सकटकाः पर्यतप्यन्त मत्रिणः ॥ ३१४५ ॥
न किंचित्प्रत्यभात्स्वं लघु भ्रान्तं च जानताम् ।
ओघेन ह्रियमाणानामिवैषामवलम्बनम् ॥ ३१४६ ॥
तीरे परस्मिन्सरितो वसन्बलहरः पुनः ।
रुद्धः कन्दलितास्क॑न्दो वुद्धिः साल्हणिनासकृत् ॥३१४७॥
कार्यातिपातादायातं मत्रिणां तन्मितं बलम् ।
तस्य प्रवर्धमानस्य सुखोच्छेदं बभूव यत् ॥ ३१४८ ॥

१ स्कन्दबुद्धिः इत्युचितम् । ३५