पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ राजतरङ्गिणी

हठप्रविष्टान्निर्यातुमक्षमानल्पसैनिकान् ।
धन्यादीवाजवदनो हन्तुं शश्वदचिन्तयत् ॥ ३१२७ ॥
छित्त्वा सुय्यपुरात्सेतुं राज्ञः सैन्यं जिघांसवः ।
महापद्मसरोनौषु निभृतं केचनावसन् ॥ ३१२८ ॥
अन्ये तत्साहसोदन्तान्वेषिणः पतनोन्मुखाः ।
स्वैः स्वैर्मास्तत्र तत्र तस्थुर्भूभृदसंमताः ॥ ३१२९ ॥
आस्कन्दं भाङ्गिलेयाद्याः पुरे शंकरवर्मणः ।
शमालाक्षिप्तिकावाप्तिं डामराः समचिन्तयन् ॥ ३१३० ॥
प्राप्यं महासरित्कूलं त्रिल्लकाद्यैरगण्यत ।
नीलाश्वडामरैर्वीशा कार्या च नगरान्तरे ॥ ३१३१ ॥
किमन्यद्राजगृह्याणां समं सर्वे जिघांसवः ।
कारण्डवानां तोयान्तर्वेष्टितानामिवाभवन् ॥ ३१३२ ॥
संदिग्धशिक्षितं कार्य सर्वतः समतां तदा ।
प्राप वृष्टेरवग्राहग्रहयोगान्तरस्थितेः ॥ ३१३३ ॥
पदे पदे राजचमूपथायोत्थानमिच्छतः ।
च्छिन्दन्बलहरस्येच्छां भोजो व्यग्रत्वमग्रहीत् ॥ ३१३४ ॥
क्षणे क्षणे विसंधानध्यायिना तेन कञ्चन ।
बाध्यमानस्वान्तरायः संविधासु व्यचीर्यत ॥ ३१३५ ॥
घटनामुद्ययौ यो यो विरोधः कटकद्वयात् ।
सत्त्वैकाग्रः स्वयं भोजस्तं तं त्वरितमच्छिनत् ॥ ३१३६ ॥
दूत्ये च कल्पकत्वे वा येरुवव्राजरञ्जकाः ।
भयेन प्रययुस्ते यद्वैकल्यं कार्यसंकटे ॥ ३१३७ ॥
कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं
तन्नम्म्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् ।

१ येभवन् इति स्यात् ।