पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

लद्दराद्देवसरसाद्धोलाडातश्च डामराः ।
त्रयो नीलाश्वतश्चैका डामरी पर्यशिष्यत ॥ ३११५ ॥
न व्यरंसीद्धिमं तत्तल्लवन्ये साल्हणेर्बले ।
पतत्प्रावृप्रमत्तौघघोषोम्भोधाविवोद्गतः ॥ ३११६ ॥
भोजस्तु देवीमायान्तीं श्रुत्वा बलहरस्ततः ।
ध्रुवं संघित्सया बद्ध इति सुव्यक्तमभ्यधात् ॥ ३११७ ॥
एतावन्ति दिनान्यासीत्पुंसो भ्रमयिता पुमान् ।
संबन्धिनीनां माध्यस्थ्ये स्वकुल्यात्कोन्यथा भवेत् ॥३११८ ॥
कुलचूडामणिः प्रेम्णा स यत्रैवं प्रवर्तते ।
किं स्यादगण्यप्रायाणां कार्कश्यं तत्र मादृशाम् ॥ ३११९ ॥
यच्च मायामिमां ब्रूथ तत्तथास्त्वस्मि वञ्चितः ।
विश्वास्यैव भविष्यामि नाकीर्तीनां निकेतनम् ॥ ३१२० ॥
मा च भूद्विजयाशा वः समेता निखिला इति ।
अद्राक्ष्म चेदृशां व्यूहामवरुक्ष्याम वोन्नतेः ॥ ३१२१ ॥
युक्तियुक्तमिदं चान्यञ्चोक्तवान्बहु निश्चयात् ।
नाशक्यतान्यथा कर्तुं भोजो बलहरादिभिः ॥ ३१२२ ॥
द्वित्राहान्तरितेमित्रप्रमाथेपरथा कथम् ।
फलकालेसि संवृत्त इति तं चावदन्नृपाः ॥ ३१२३ ॥
तारमूलस्थिते राशि ससैन्यौ धन्यरिल्हणौ ।
राजपुत्रैः सह ततः पाष्विग्राममवापतुः ॥ ३१२४ ॥
प्राप्ताववेत्य तौ नद्यास्तीरेवाचि कृतस्थिती ।
परस्मिन्कूलगहने भोजोप्येतावुपाविशत् ॥ ३१२५ ॥
अभ्रान्तं विशतो दिखेभ्यस्तत्कटकं भटान् ।
पश्यन्तः केपि संधि न श्रद्दधुर्नृपतेर्बले ॥ ३१२६ ॥

२७१