पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० राजतरङ्गिणी

न गृह्णाति शमं वेत्ति स्वस्थान्यस्य न चान्तरम् ।
निर्व्यूढमददोषोद्य प्रायेण प्राकृतो जनः ॥ ३१०३ ॥
पुत्रमत्र्यविरोधादिबुद्ध्यशुद्ध्या प्रधावति ।
साध्वाचारोपि भूपाल: क्रुध्यन्वित्रब्धबाधने ॥ ३१०४ ॥
समयालङ्घनामोघगिरा देवेन पीयते ।
लोकत्रयैकपात्रेस्मिन्यशो नूनं मया सह ॥ ३१०५ ॥
त्रातव्यसंक्षयोपेक्ष्यप्राणायास्त्वन्यदाशयः ।
ममैवास्वादयन्त्यादादात्मंभरिपुरास्थितिः ॥ ३१०६ ॥
इत्युक्त्वा विरतां सत्यसंध: साध्वीं धरापतिः ।
शान्तशङ्कामकृत्वा तां मातामन्त्र्यान्ययोजयत् ॥ ३१०७ ॥
भङ्गं सर्वानयं त्रातुं प्रयोक्तुं वेदनं नृपः ।
संरम्भे किमयं ध्यायत्यन्तः सर्वोप्यचिन्तयत् ॥ ३१०८ ॥
उपायेषु प्रयुक्तेषु देवीसंप्रेषणावधि ।
नान्यदस्य प्रयोक्तव्यं यदवाशिष्यत क्वचित् ॥ ३१०९ ॥
सपक्षभेदाळूभर्तुः सवलत्वावलत्वयोः ।
परीक्षकत्वाद्ये केचिन्माध्यस्थ्येनावसन्कचित् ॥ ३११० ॥
तेप्यल्पे वा महान्तो वा क्षीणदाक्षिण्यशृङ्खलाः ।
भोजगृहयैः सहाबघ्नन्कन्थां सर्वेपि डामराः ॥ ३१११ ॥
ते ह्यच्छिन्नतटस्थत्वाद्वैराज्येस्माभिरीदृशः ।
भोजः संजात इत्याशु माध्यस्थ्यं परिजहिरे ॥ ३११२ ॥
त्रिल्लुको भोजसविधं तनूजं प्राहिणोद्रुतम् ।
प्रावेशयच्छमालां च चतुष्कं पुष्कलैर्बलैः ॥ ३११३ ॥
ये भिक्षुविठवेप्यासन्राजदाक्षिण्यरक्षिणः ।
विरोधिसविधं प्रापुस्तेपि नीलाश्वडामराः ॥ ३११४ ॥