पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

हतेस्मिन्बहुभृत्यस्य न च शक्तिक्षयः प्रभोः ।
नैकपक्षक्षये तार्क्ष्यरंहः संहारमर्हति ॥ ३०९१ ॥
अपिवा वाच्यता राज्ञामेवं विस्रव्धबोधनात् ।
तुल्यस्तुल्येन कर्तव्यं किमनुध्याय बध्यते ॥ ३०९२ ॥
यथायं वृत्तयेनन्यकर्मा रूपं निषेवते ।
तथा ममापि यत्नोयं तत्सेवासादने यतः ॥ ३०९३ ॥
युक्तमित्यादि तेनोक्ता अपि निश्चलनिश्चयाः ।
ते न्यषिध्यन्त निर्बन्धात्प्रतिज्ञायात्मनो वधम् ॥ ३०९४ ॥
रात्रौ तथैवादारिद्र्याच्छिद्रं तद्रक्षितुं ततः ।
कारिताः कोशपानं ते तमर्थ सोपि बोधितः ॥ ३०९५ ॥
तेनावेदितनिर्व्याजतया धीरो महीपतिः ।
२६९
अनुध्यायाथ संदिग्धं संधिसिद्धिममुग्धधीः ॥ ३०९६ ॥
अज्ञातनिश्चयासिद्धेर्विनान्तःकरणं परैः ।
अथ प्रास्थापयद्देवीं सामात्यां तारमूलकम् ॥ ३०९७ ॥
राजधर्मविधेयत्वादवार्यक्रूरशङ्किनी ।
प्रस्थानप्रार्थनां भर्तुः सा स्वीकृत्य ततोब्रवीत् ॥ ३०९८ ॥
असामान्येष्वमात्येषु कुसृत्यालोकनात्सकृत् ।
आर्यपुत्र विचार्योसि विसृम्भः किं विरोधिनाम् ॥ ३०९९ ॥
यद्वा निर्मानुषोन्मेषां शेमुष त्वं विगाहितुम् ।
प्रथते नु कथंकारं मूर्तत्वं मर्त्यधर्मिणाम् ॥ ३१०० ॥
देहोपकरणत्वं ते प्राणैर्मम विचिन्त्यते ।
सतीधर्मस्तु सहते राजधर्मस्य नोचिंतम् ॥ ३१०१ ॥
व्यञ्जितास्य सदाचारं कलिकृत्यं द्विषि त्वयि ।
प्रारब्धो देव भोजेन हिमाद्रौ हिमविक्रयः ॥ ३१०२ ॥

१ बन्धनात् इति स्यात् । २ भूपं इति स्यात् । ३ क्रौर्य इति स्यात् ।