पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ राजतरङ्गिणी

न त्याज्यो राजपुत्रोसावेवं मायानिधिर्यदि ।
एवं विवर्तश्चेत्तस्मिन्नदृष्टे किं दृशोः फलम् ॥ ३०७९ ॥
राज्ञी राजात्मजाश्चैते प्रतिष्ठाभङ्गशंसिनः ।
ऋजुप्रभावात्सुस्पष्टमन्यत्कार्य न मन्यते ॥ ३०८० ॥
अटिलं कुटिलं स्पष्टं शरत्सर्वैर्न लक्ष्यते ।
कान्ताकुन्तलनिःस्यन्दी तोयबिन्दुरिवाक्रमः ॥ ३०८१ ॥
इति ध्यात्वा राजधर्म सत्यप्रशोचितं व्यधात् ।
धन्यरिल्हणयोः कार्य श्रुतावन्यान्विसर्जयन् ॥ ३०८२ ॥
स्वस्यैवार्थस्य दाढ्य साल्हणिस्त्वां दिक्षते ।
समागमायेत्युक्त्वाथ धन्यो दूतैरनीयत ॥ ३०८३ ॥
मा भैषीरेष संघित्सुः सैन्यादिति मितानुगः ।
अवर्तिष्ट तटिन्याः स द्वीपान्तस्तत्प्रतीक्षया ॥ ३०८४ ॥
सरित्सा जानुदघ्नाम्भा भूत्वा घर्मद्रुते हिमे |
गगनालिङ्गिभिर्भीमा तरङ्गैः समपद्यत ॥ ३०८५ ॥
अवाप्तयैर्ष्ययालयभावं यान्त्यपि दन्तिनाम् ।
रुद्धः सिन्धावभूत्सोथ द्विषां रन्धैषिणां वशे ॥ ३०८६ ॥
सिन्धोरुभयतस्तोयैर्व्याप्ततीरभुवोन्तरे ।
ते दिण्डीरोपमां प्रापुः पिण्डिताः पाण्डुवाससः ॥३०८७॥
खशकानां सहस्राणि भोजस्य पतिते बले ।
स्थितवन्ति निहन्तुं तं तथास्थितमचिन्तयत् ॥ ३०८८ ॥
इग्भ्यां संभ्रमदीनाभ्यामघशान्त्यै स्पृशन्निव
कर्णे सल्हणसूनुस्तान्संतर्ज्य वृजिनोब्रवीत् ॥ ३०८९ ॥
निर्दम्भमस्य वित्रम्भाद्धावतो विहिते विधेः ।
निरत्ययो निपातः स्यान्नियतं निरये पुनः ॥ ३०९० ॥

१ डिण्डीरोपमां इत्युचितम् । २ वधे इति स्यात् ।