पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

आबाल्याद्भावविद्भर्तुः कुसृत्यनुसृतौ न सा ।
कार्यमध्यं विगाहेत मानाभिजनरक्षिणी ॥ ३०६८ ॥
इति कल्हणिकादेव्या माध्यस्थ्ये स धियं व्यधात् ।
प्रस्थानपदयात्रां सा सीमन्ताप्रापणावधि ॥ ३०६९ ॥
कुलकम् ॥
२६७
गुप्त्यै लग्नकवित्तादिपरार्ध्य मध्यपातिनम् ।
पाथेयार्थ पृथुस्वर्णभाजि कोशादि चात्मनः ॥ ३०७० ॥
प्रापयामास किंचाष्टौ प्रकृष्टाभिजनोद्भवान् ।
पालनार्थ राजपुत्रान्देवीवत्सर्वसंविदम् ॥ ३०७१ ॥
युग्मम् ॥
वाचकं तद्गृहीत्वा तामागमत्पार्थिवेव सः ।
धात्रीं स कारयन्धन्यो बद्धेच्छासिद्धिनिश्चयाम् ॥ ३०७२॥
विहितप्रत्ययस्तस्याः सद्यः स्यात्तु महीपतिः ।
राजधर्मस्य च वसन्नासीद्दोलाकुलाशयः ॥ ३०७३ ॥
स हि दध्यौ निर्विरोधो वैराग्येणाथ मायया ।
संकटान्मोचितव्यासौ यायात्कालेन विक्रियाम् ॥ ३०७४ ॥
अनिःशेषितजीमूतजालमाविर्भवत्रविः ।
अनूनक्लेशशेषं च विवेको न स्फुरेञ्चिरम् ॥ ३०७५ ॥
मुग्धान्निरनुसंधाननागबाधादवेत्य नः ।
स्वस्थस्य सिद्धये माया तेनेयं निरमाय वा ॥ ३०७६ ॥
लब्धलक्षेपरिक्षीणे शक्ते यूनि गणाधिते ।
क्षत्रधर्मस्थिते नेहाग्ववेकः क्वापि लक्ष्यते ॥ ३०७७ ॥
अवल्लि कौङ्कुमं पुष्पमपुष्पं क्षीरिणः फलम् ।
अकालपर्ययापेक्षं वैराग्यं वा महात्मनाम् ॥ ३०७८ ॥

१ वाचिकं इत्युचितम् । २ स्वार्थस्य इति स्यात् ।