पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ राजतरङ्गिणी

मा भूद्भिन्नोयमित्येवमुक्त्वा बलहरं रहः ।
व्याजार्जवेन भोजस्तु संधिबन्धाय तत्वरे ॥ ३०५७ ॥
युग्मम् ॥
तत्कालयोग्यसांचिव्यश्चक्रिकाचतुरस्तथा ।
तेनाशु दैशिकापत्यमेको दूत्ये न्ययोज्यत ॥ ३०५८ ।।
स बालकतया नित्यस्वतत्रश्चक्रिकां स्वयम् ।
आचरेदिति नाशङ्कां भोजे बलहरोभजत् ॥ ३०५९ ॥
पार्थिवः प्रार्थितः संधि दूतमाप्तं प्रतीक्षते ।
प्रत्यागतेन तेनेति ततो भोजोभ्यधीयत ॥ ३०६० ॥
तत्रासन्निहितान्याप्तः स्त्रीत्वादप्रतिभामपि ।
धात्रीं नोनाभिधानां स्वां राज्ञोभ्यर्ण व्यसर्जयत् ॥३०६१॥
मृतेन पित्रा मात्रा च हीने तमनुयातया |
मातृकृत्यं ययात्रासीच्छेशवे माननीयया ॥ ३०६२ ॥
पत्युः प्रीत्यै विसंधानध्वंसाकल्पादिकल्पनात् ।
सखीकृत्यं सपत्नीनां यया शान्तेर्ष्यया कृतम् ॥ ३०६३ ॥
हासोल्लासो हि कार्याणां योग्यकृत्याप्तनिश्चयात् ।
न यां सुक्षत्रियां क्ष्माभृत्संभ्रान्तां जातु वीक्षते ॥ ३०६४ ॥
श्वशुरेण प्रजाभिश्च कृतं राशोभिषेचने ।
आशास्यं वा महादेवी पट्टबन्धं समाधे ॥ ३०६५ ।।
अपत्यप्रियताभोगलोभभर्तृप्रसादनैः ।
प्रेर्यमाणाप्यकार्येषु बुद्धिर्यस्या न धावति ॥ ३०६६ ॥
स्वत्रान्यत्र च संघाने जाते भर्तुरभिन्नधीः ।
भाग्योदयेष्वनुत्सिता या चाखण्डितसड़ता ॥ ३०६७ ॥

१ हासोल्लासे इत्युचितम् । २ स्वस्यान्यस्य इति स्यात् ।