पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

अनुवृत्त्यातिमृयापि तस्यापोह्यत वैकृतम् ।
ज्योत्स्नयेव शरद्भानुपरितापौष्ण्यमम्भसः ॥ ३०४६ ॥
अपि स्मरसि चारुत्वे नियुक्तोऽस्मि महीभुजा ।
विशतस्ते दरदेशमभूवं पुरतः पुरा ॥ ३०४७ ॥
ततो निवृत्तो वृत्तान्तं मुख्यमाख्याय तावकम् ।
कालं क्षेप्तुं कथादैर्ध्य नयन्मध्ये तमभ्यधाम् ॥ ३०४८ ॥
क्षुत्तृडध्वक्लामथान्तान्देव तानवलोक्य माम् ।
निन्दतः स्वानुगान्भोजो निर्भत्स्यैवं तदाब्रवीत् ॥ ३०४९ ॥
स दैवतमिवास्माकं कुलालंकरणं प्रभोः ।
वयं त्वसुकृतो यस्य नाप्नुमः पादसेवनम् ॥ ३०५० ॥
गण्याः पर्यन्तनिःसारास्तत्संबन्धादिमे वयम् ।
२६५
चन्दनभ्रान्तिकृत्काष्ठं यत्स्यात्तद्गन्धवासितम् ॥ ३०५१ ॥
तच्छ्रुत्वैव दयार्द्रत्वं त्वयि यातः स लक्षितः ।
पृच्छन्पितेव किं गर्भरूपो वक्तीति मां पुनः ॥ ३०५२ ॥
तन्निशम्यैव भोजस्य द्रवीभूतमभून्मनः ।
सोन्तर्बाष्पोप्यपश्यत्तं सान्त्वयन्तमिवाग्रतः ॥ ३०५३ ॥
सुव्यक्तमात्रासंबोधमुग्धत्वेन विहीयते ।
तत्त्ववित्कारणज्ञानादन्तःकरणवेदनम् ॥ ३०५४ ॥
अश्रद्दधानस्तामिच्छां भोजस्याकृच्छ्रवर्तिनः ।
प्रतिदूतीकृते तस्मिन्धन्यो न प्रत्ययं दधे ॥ ३०५५ ॥
देविताभूद्यथा नागवृत्तान्तेन भवेत्तथा ।
महीभुजं मोहयितुं मायया दीव्यते मया ॥ ३०५६ ॥

१ चारत्वे इत्युचितम् । ३४