पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० राजतरङ्गिणी.

सचिवैर्निहते नागे निर्हेत्वहितमोहितैः ।
दुर्मत्रितं नरपतेः स्वैः परैश्च व्यगर्ह्यत || २९९७ ॥
स्वजातीयवधक्रोधाद्विरुद्धैः सर्वडामरैः ।
नागानुगैश्चाश्रितोभूत्ततो वलहरो बली ॥ २९९८ ॥
देहिनो व्यसनापातवैवश्यामतोपथि ।
अकार्य कुर्वतः कार्य सिद्धः संसाधयेद्विधिः ॥ २९९९ ॥
उद्यद्दुः सहवित्ततानवतया बद्धावधाने मन-
स्युन्मार्गभ्रमणेवशस्य रभसाच्छुभ्रे परिभ्राम्यतः ।
अन्योपाहितकोशपृष्ठलुठनात्संदर्शिताङ्गक्षते-
र्जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुलोम्यो विधिः॥३०००॥
तथा निरनुसंधानं नागं धीसचिवैर्हतम् ।
नाबुद्ध भोजः संजातत्रासस्त्वेवं व्यकल्पयत् ॥ ३००१ ॥
लब्धवर्णस्य नावर्णावहं कर्मेदमीशितुः ।
अलब्धपणबन्धस्य वाञ्छितात्यै विशङ्कयते ॥ ३००२ ॥
यश्च युद्धमिति व्यग्रं हर्षादाद्यामवापि यः ।
भोजमन्यकरस्थोयमशक्यो ह्यन्यथा मम ॥ ३००३ ॥
उक्त्वेति मोहयन्धन्यमुख्यास्मि संदिशेत् ।
इति मां राजवदनः स्थितस्तन्नूनमन्यथा ॥ ३००४ ॥
युग्मम् ॥
आ भिक्षुविप्लवाद्रोह सुभिक्षस्यानुबन्धिनः ।
किं राजवदनोप्येष लोभात्संभाव्यते न भूः ॥ ३००५ ॥
अथाविशङ्किनस्त्रासव्युदासायास्य खाशकाः |
रक्तार्द्रकृत्तिन्यस्ताङ्घ्रि कोशपानं प्रचक्रिरे ॥ ३००६ ॥
प्रादुष्कृतभियः क्षिप्तरक्षिणोमुष्य तिष्ठतः ।
विश्वासार्थ बलहरो विरलः पार्श्वमाययौ ॥ ३००७ ॥