पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

तथेति जानन्नपि तं कृष्टोस्म्येतैरनीशताम् ।
यातः किमपि हन्तेति दूतैर्नागोप्यभाषत ॥ २९८५ ॥
नियतं नियतिस्रोतोगर्भे जन्तोर्निमज्जतः ।
२५९
कथ्यमानं तटस्थेन श्रोतुं न श्रवणौ क्षमौ ॥ २९८६ ॥
नागे बद्धे तत्कुटुम्बैभरेत्य समाश्रितः ।
मायाशाली बलहरो दुर्दर्शः समपद्यत ॥ २९८७ ॥
भोजनिष्क्रयविक्रेयं तमादाय ययौ ततः ।
रिल्हणेन समं धन्यो धावन्बलहरान्तिकम् ॥ २९८८ ॥
सान्तसो मोहयंस्तौ प्राङ्गागं दत्त मे ततः ।
भोजं दास्यामि व इति ब्रुवन्भ्रामयति स्म सः ॥ २९८९ ॥
बद्धमूलतया दूरं दुर्धर्षो योद्धुमागतम् ।
सर्व तच्च तयोः सैन्यं निन्ये कृत्यविधेयताम् ॥ २९९० ॥
वर्षयुद्धापकर्षादि खिन्नौ तौ ततोभ्यधात् ।
इतोपसृतयोः कुर्यो युवयोर्मतमित्यसौ ॥ २९९१ ॥
एकप्रयाणान्तरिते स्थितयोः पथि चाकरोत् ।
कार्यान्तः पातवैवश्ये तयोर्मतिविमोहनम् ॥ २९९२ ॥
काचिद्बलहरस्यासीत्पर्याप्तिधैर्यसत्त्वयोः ।
निश्रोद्याद्यतने काले वीराणां विरलैव या ॥ २९९३ ॥
तथा हारितमार्गाय साहसात्पार्श्वमीयुषे ।
द्रुह्यति स्म न धन्याय लोभागोजाय नापि यः ॥ २९९४ ॥
मतिमोहेन नागं चेदयुर्मे सचिवास्ततः ।
.....
कुर्यो तं स्वपदेभ्यर्थ्य चकारेति च चेतसि ॥ २९९५ ॥
नागासांनिध्यलब्धद्धिंदाढ्यर्थ गूढवैकृतः ।
भ्रातृव्योपातयन्नागं धन्याद्यैर्लोष्टकाभिधः ॥ २९९६ ॥

१ श्रवणे क्षमे इत्युचितम् । २ दुर्धर्षः इति स्यात् ।