पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८

राजतरङ्गिणी
संमत्र्य सार्धं भोजेन धन्यं समदिशत्ततः ।
बार्पयत नागं मे भोजं दास्यामि वस्ततः ॥ २९७३ ॥
भूरिकार्यकृतं स्वस्य बन्धनार्थावहं रिपोः ।
धन्यो व्यसनवैवश्याद्धियं नाबुद्ध तस्य ताम् ॥ २९७४ ॥
पार्थिवाः स्वार्थसंसिद्धित्वराविरतसत्त्वया ।
धियाविशुद्धं यत्किचित्कुर्वन्तीति न नूतनम् ॥ २९७५ ॥
काकुत्स्थोपि प्रियाप्रार्थी व्यग्रः सुग्रीवसंग्रहे ।
वीरोविधेयं स्वार्थान्ध्याद्वधं व्यधित वालिनः ॥ २९७६ ॥
संहृत्य सत्यनित्यत्वं राज्यगर्वाविशुद्धधीः ।
आचार्य पाण्डवो राजा धर्मनिघ्नोप्यघातयत् ॥ २९७७ ॥
आ भिक्षुविग्रहान्नित्यद्रोग्घुर्नागस्य विग्रहः ।
स्वार्थापेक्षी तटस्थस्य तत्कालं न विगर्हितः ॥ २९७८ ॥
अगृहीत्वा तु भूभत्र कंचिद्भोजार्पणे पणम् ।
सोवष्टम्भीत्यभूत्तस्मिन्मन्युर्मतिमतां मनाक् ॥ २९७९ ॥
यथा तत्कृत्यमायत्यां हितं जातं तथैव चेत् ।
विचार्याकारि राज्ञा तच्छेमुषीयममानुषी ॥ २९८० ॥
विभिन्न इव भोजस्तु नागं समदिशद्यथा ।
दित्सुर्बलहरं राज्ञे त्वदर्पणपणेन माम् ॥ २९८१ ॥
बन्धमश्रद्दधानोस्य राशस्त्रासादसौ श्रयेत् ।
स विदन्नथ माध्यस्थ्यमिति तं हि तथावदत् ॥ २९८२ ॥
षष्टचन्द्रे गते निष्ठां जयचन्द्रेण पार्थिवः ।
संगृहीतेन तं नागं पार्श्व प्रावेशयत्ततः ॥ २९८३ ॥
पक्षीकृतः क्ष्माभुजायं हन्यादस्मान्भयादिति ।
चलन्तमपि तं भोजस्तन्मत्रिणमरोधयत् ॥ २९८४ ॥

१ वहां इति स्यात् ।